________________
藥華藥華藥業
आवश्यकनियुक्तिः श्रीतिलकाचार्य-* लघुवृत्तिः
८६६
विशोध्यान्तः प्रपोष्याऽथ, नियुद्धं शिक्षितोऽखिलम् । अट्टनोऽगात्पुनस्तत्र फलहीमल्लसंयुतः ।११। फलहीमच्छिकामल्लौ, जितो नाद्येऽह्नि तो मिथः । अथोदस्थानृपः प्राप्ती, तावपि स्वस्वमालयम् ।१२। स्वमल्लमट्टनोऽप्राक्षीत्किञ्चित्ते पुत्र ! दुष्यति । तदाख्यातं स मर्दित्वा, करोति स्म पुनर्नवम् ।१३। राज्ञापि माच्छिकस्यान्ते, प्रेष्यन्ते स्माङ्गमर्दका: । नाऽऽख्यद् दुष्यत् किन्तूचे, पितुरप्यस्य मे न भीः ।१४। समयुद्धो द्वितीयेऽह्नि, तृतीये फलहीमिव । अच्छिनत् फलहीमल्लो, माच्छिकमालमस्तकम् ।१५। स राज्ञा सत्कृतोऽवन्तीमट्टनेन समं ययौ । भोगभागी स सञ्जातो, द्वैतीयीकः पुनर्मतः ।१६।। यथाट्टनस्तथाचार्यः, पताका निर्वृतिः पुनः । साधुर्मल्लोऽपराधास्तु प्रहारास्तान् गुरोहिं यः ।१७।
आलोचयति निःशल्यः, स निर्वाणपताकिकाम् । त्रैलोक्यरङ्गे गृह्णातीत्युक्ताः शिष्यगुणा इमे ।१८।' द्वितीयद्वारमाह -
दंतपुरदंतचक्को, सञ्चवई दोहलो य वणयरए । धणमित्त धणसिरी या, पउमसिरी चेव दढमित्तो ।।१२८०।। राजा दन्तपुरे दन्तचक्र: सत्यवती प्रिया । रन्तुं दन्तमये सोधे, जज्ञे तस्याश्च दोहदः ।। तं ज्ञात्वा घोषयामास, राजा मूल्येन दत्त मे । दन्तानिह्रोष्यते यस्त, स विज्ञातो हनिष्यते ।।
*********************
आ.नि. प्रतिक्रमणा ध्ययनम् सूत्रव्याख्या द्वात्रिंशता योगसङ्ग्रहैः आचार्यस्य आलोचनां दत्वाऽन्यस्याप्रकाशनता(२)
दृढमित्रः। गाथा-१२८०
८६६ [३६२]