________________
आवश्यक- एते सङ्ग्रहाश्चोच्यन्ते - शिष्यस्याचार्यान्निःशल्याऽऽलोचना ग्राहिता (१) आचार्यस्याऽऽलोचनं दत्वाऽन्यस्याऽप्रकाशनता ।२। आपत्सु आ.नि.. नियुक्तिः दृढधर्मता (३) ऐहिकफलानपेक्षतपःकारिता (४) ग्रहणासेवनाशिक्षाद्वयाऽऽसेविता (५) निःप्र[ष्प]तिकर्मशरीरता (६) तपसः . प्रतिक्रमणा श्रीतिलकाचार्य- परजनाऽज्ञापनता (७) अलोभता (८) परिषहादिजयः (९) आर्जवं (१०) संयमविषये शुचिता (११) सम्यक्त्वशुद्धिः (१२) चेतःसमाधिः * ध्ययनम् लघुवृत्तिः
(१३) आचारोपगता (१४) विनयोपगता (१५) धृतिप्रधानमतिता (१६) संवेगपरता (१७) निर्मायता (१८) सुविधिकारिता (१९) संवर-* सूत्रव्याख्या कारिता (२०) आत्मदोषोपसंहारिता (२१) सर्वकामविरक्तत्वभावना (२२) मूलगुणप्रत्याख्यानं (२३) उत्तरगुणप्रत्याख्यानं (२४) द्रव्य- द्वानशता भावविषयो व्युत्सर्गः (२५) अप्रमत्तता (२६) क्षणे क्षणे सामाचार्यनुष्ठानं (२७) ध्यानसंवृतता (२८) मारणान्तिकवेदनोदयेऽप्यक्षोभता
मोनो
योगसङ्ग्रहः । ८६४ (२९) सङ्गानां प्रत्याख्यानं (३०) प्रायश्चित्तकारिता (३१) मरणान्ताऽऽराधना (३२) चेत्येतैरननुशीलितेः ।।१२७४-१२७८।।
गाथा-१२७८
" आद्यद्वारमाह -
१२७९ उज्जेणि अट्टणे खलु, सीहगिरिसोपारए पुहइवई । मच्छियमल्ले दूर-लक्खविया फलिहमल्ले य ।।१२७९।।
८६४ १. 'संस्कृत्योच्यन्ते' ख प, ल, 'संस्कृतेत्युच्यन्ते' ल ।
[३६०]
RRRRRRRRRRRRRRRRRRRRRI