SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ आवश्यक- पडिसेहण संठाणे, वन्नगंधरसफासवेए य । पणपणदुपणट्ठतिहा, इगतीसमकायसंगरुहा ।१। आ.नि. नियुक्तिः उक्तार्था । एषामश्रद्धानेन । अथवा - प्रतिक्रमणाश्रीतिलकाचार्य-* कमे नव दरिसणंमि, चत्तारि आउए पंच आइमे । अंतो सेसे दो दो, भेया खीणभिलावे य इगतीसं ।। ध्ययनम् सूत्रव्याख्या क्षीणसातासातवेद्योचैनीचैर्गोत्रशुभाशुभनामचारित्रदर्शनमोहनीयाख्याः, एवं कर्मण्येकत्रिंशत् । 'द्वात्रिंशता योगसङ्ग्रहः' योगा: * लघुवृत्तिः प्रशस्ता: कायवाग्मनोव्यापारा: शिष्याचार्यगताः तेषां सङ्ग्रहा योगसङ्ग्रहाः । आलोचननिरपलापादयः तानाह - एकत्रिंशता सिद्धादिगुणैः ८६३ आलोयणा' निरवलावे, आवईसु दढधम्मया । अनिस्सिओवहाणे य, सिक्खा निप्पडिकम्मया ।।१२७४ ।।। द्वात्रिंशता अन्नायया अलोभे य, तितिक्खा' अजवे सुई । सम्मदिट्ठी" समाही" य, आयारे" विणओवए ।।१२७५।। * योगसङ्ग्रहः । धिईमई य संवेगे", पणिही सुविहि" संवरे । अत्तदोसोवसंहारे", सव्वकामविरत्तया ।।१२७६ ।। गाथा-१२७४पञ्चक्खाणे विउस्सग्गे", अप्पमाए लवालवे । झाणसंवरजोगे य, उदए मारणंतिए" ।।१२७७।। १२७८ संगाणं च परिना, य पच्छित्तकरणे" इय । आराहणा य मरणंते, बत्तीसं जोगसंगहा ।।१२७८ ।। [३५९] ************** ८६३
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy