SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ आवश्यक- * नौषधपथ्यादिना प्रतिजागर्ति (७) नैयायिकस्य मार्गस्य ज्ञानादेरुपस्थितं साधुमाक्रम्य धर्माद्यो भ्रंशयति स स्वस्याऽन्येषां चापकारे वर्तते * आ.नि. निर्यक्तिः (८) जिनानामवर्णं भाषते (९) आचार्योपाध्यायान्निन्दति (१०) तेषां वैयावृत्त्यं न करोति (११) पुनः पुनरधिकरणमुत्पादयति (१२) तीर्थभेदं * प्रतिक्रमणाकिरोति (१३) जानन्नान्निधर्मिकान्योगान् पुनः पुनः प्रयुङ्क्ते (१४) वान्तकाम: पुनरैहिकानामुष्मिकांश्च कामान् कामयते (१५) अबहुश्रुतोपि ध्ययनम् * बहुश्रुतोऽहम्, अतपस्व्यपि तपस्व्यहमिति वक्ति (१६) वह्नि प्रज्वाल्यान्तर्जनं धूमेन हन्ति (१७) अकृत्यमात्मना कृत्वाऽनेन कृतमिति - सूत्रव्याख्या लघुवृत्तिः * वक्ति (१८) निजोपधिभाण्डं मायया निढते (१९) 'साइजोगजुत्तेयत्ति' अत्यशुभमनोयोगयुक्तः सर्वं मृषा वक्ति सदसि (२०) अक्षीण झंझाकः * त्रिंशता सदा (२१) यः पथि प्राणिनः प्रवेश्य तद्धनं हरति (२२) उपायेन विश्वास्य तद्दारेषु लुभ्यति (२३) अकुमारोप्यहं कुमार इति वक्ति मोहनीयस्थानः ८६२ (२४) अब्रह्मचार्यप्यहं ब्रह्ममचारीति (२५) येनैवैश्वर्यं नीतस्तस्यैव वित्ते लुभ्यति (२६) यत्प्रभावादभ्युदितस्तस्यैवान्तरायं करोति (२७) एकत्रिंशता * सेनापतिं प्रशास्तारं राजानं स्वामिनं महाजनश्रेष्ठं वा हन्ति (२८) अपश्यन्नपि पश्यामि देवोऽहमिति वा वक्ति (२९) देवानामवर्णवादं करोति सिद्धादिगुणैः। * (३०) एतैर्महामोहकारकैर्यतिजनसंभवत्पक्षैः कैश्चित्कृतैः कैश्चिच्चिकीर्षितैः अन्यैः पुनर्मनस्यपि चिन्तितैः । गाथा-१२७३ * 'एकत्रिंशता सिद्धादिगुणैः' सिद्धाः अष्टकर्मनिर्मुक्ताः । शुषिरपूरणार्थगतत्रिभागोनसमचतुरस्रसंस्थानाकारापरमाणुकज्योतीरूपाः । * * तेषामादौ प्राथम्येन समकालम्, न पुनः सकर्मणामिव क्रमेण जाता गुणा, आदिगुणाः । ते चामी-संस्थानानि (५) वर्णाः (५) रसा: * (५) लवणस्य सर्वगत्वेनान्तः प्रविष्टत्वान्न पृथग्गणना । द्वौगन्धौ (२) स्पर्शाः (८) वेदाः (३) । एते अभावरूपत्वेन सिद्धेषु स्थिताः, [३५८] * अष्टाविंशतिः, अमूर्त्तत्वम्, (१) असङ्गत्वम् (१) अजन्मित्वम् (१) चेत्येकत्रिंशत् । तत्सङ्ग्रहमाह - 準準準準準準準準準準準
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy