SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ E%82 KRKKKRKK आवश्यक- अभिक्खं बहुसएऽहंति, जे भासइऽबहुस्सुए । तहा य अतबस्सी उ, जो तवस्सित्तिऽहं वए।८। आ.नि. नियुक्तिः जायतेएण बहुविहं, अंतोधूमेण हिंसइ । अकिञ्चमप्पणा काउं, कयमेएण भासए ।९।। प्रतिक्रमणाश्रीतिलकाचार्य- नियडुवहिपणिहीए, पलिउंचे साइजोगजुत्ते य । बेई सव्वं मुसं, वयसि अक्खीणं झंझए सया" ।१०। ध्ययनम् लघुवृत्तिः अद्धाणंमि पवेसित्ता, जो धणं हरइ पाणिणं" । वीसंभित्ता उवा-एणं दारे तस्सेव लुब्भई ।११। सूत्रव्याख्या अभिक्खमकुमारे उ, कुमारित्ति अहं वए । एवं अबंभचारी वि, बंभयारित्तिऽहं वए ।१२। त्रिंशता मोहनी जेणेविस्सरियं नीए, वित्ते तस्से व लुब्भई । तप्पभावुट्ठिए वावि, अंतरायं करेइ से ।१३। -यस्थानः । ८६१ सेणावई पसत्थारं, भत्तारं वावि हिंसई । रहस्स वावि निगमस्स, नायगं सिट्ठिमेव वा १४ । गाथा-१२७३ अपस्समाणो पस्सामि, अहं देवुत्ति वा वए । अवनेणं च देवाणं, महामोहं पकुब्बइ ।१५। जलमवगाह्य त्रसान् प्राणान् हिनस्ति (१) हस्तेन मुखं पिधाय अंतोनायंति' हृदये सुदुःखनादं 'गलेरवं' गलेनाऽत्यन्तं रटन्तं हिनस्ति (२) * * शीर्षवेष्टेन वेष्टयित्वा संक्लेशेन मारयति (३) शीर्षे मुद्गरादिना हत्वा दुरिण मारयति (४) बहुजनस्य नेतारं हन्ति । (५) 'द्वीपं' द्वीपप्रायं * समुद्रे वाह्यमानानां त्राणं च प्राणिनामन्नपानादिना त्राणकारिणं हिनस्ति (६) साधारणे सर्वसामान्यग्लाने प्रभुः समर्थोपि कृत्यं न करोति * ८६१ •निकृतिरन्यथाकृतिरुपचिर्दोषछादनम्, प्रणिधिर्मायावता संग्रहः 'पलिउंचे' परं वयति इति दीपिकायां अस्य खण्डस्य व्याख्या । [३५७] 華華華藥華藥華藥業榮華華華華 १KKRKHE
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy