SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ ध्ययनम् आवश्यक-* अष्टौ निमित्ताङ्गानि, दिव्यं व्यन्तराट्टहासादिविषयम् (१) उत्पातं रक्तवृष्टयादिविषयम् (२) आन्तरिक्षं ग्रहभेदादिविषयम् (३) भौम नियुक्तिः * भूकम्पा-दिविषयम् (४) अङ्गम्, अङ्गविषयम् (५) स्वरं स्वरविषयम् (६) व्यञ्जनं मषतिलकादि तद्विषयम् (७) लक्षणम्, करचरणरेखादि * प्रतिक्रमणाश्रीतिलकाचार्य- तद्विषयम् (८) अष्टाप्येतानि सूत्रवृत्तिवार्तिकभेदात् त्रिधा । ततश्चतुर्विंशतिर्भेदाः । तथा गान्धर्वम्, नाट्यम्, वास्तुविद्या, आयुर्वेदो * लघवत्तिः धनुर्वेदश्चेत्येकोनत्रिंशत् । 'त्रिंशता मोहनीयस्थानः' तानि चैतानि - त्रिंशता वारिमझेवगाहित्ता, तसे पाणे व हिंसई । छाएउ मुहं हत्थेणं, अंतोनायं गलेरवं ।। मोहनीयसीसावेढेण वेढित्ता, संकिलेसेण मारइ । सीसंमि जे उ आहेतु, दुहमारेण हिंसई ।२। स्थानः । ८६० बहुजणस्स नेयारं, दीवं ताणं च पाणिणं । साहारणे गिलाणंमि, पहू किनं न कुव्वइ ।३। गाथा-१२७३ साहं अकम्म धम्माओ, जे भंसेइ उवट्टियं । नेयाउयस्स मग्गस्स, अवगारंमि वट्टई।४। जिणाणं णंतनाणीणं, अवन्नं जो उ भासए । आयरिय उवज्झाए, खिसई मंदबुद्धिए ।५। तेसिमेव य माणेणं, सम्मं न पडितप्पए । पुणो पुणोऽहिगरणं, उप्पाए तित्थभेअए"।६। जाणं आहमिए जोए, पुणो पुणो पउंजए । कामे वमित्ता पत्थेइ, इहऽनभविए इवा" ।। १. 'सीसंत' ख ल छ प प । [३५६] 準準準準準準準準譯藥華藥華藥業業準準準準準準 準準準準準準準準業準準準準 ८६०
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy