SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ ******* आवश्यक एतैरविधिना गृहीतैः । 'सप्तविंशत्याऽनगारगुणैः' तानेवाह - निर्युक्तिः वयछक्कमिंदियाणं च, निग्गहो भावकरणसचं च । खमयाविरागयाविय, मणमाईणं निरोहो य ॥ १ ॥ श्रीतिलकाचार्य- * कायाण छक्क जोगंमि, जुत्तया वेयणाऽहियासणया । तह मारणंतियऽहिया सणा य एएऽणगारगुणा |२| लघुवृत्तिः ८५९ व्रतषट्कम् (६) इन्द्रियजयः (५) भावसत्यं पारमार्थिकावितथम् (१) करणसत्यं यथोक्तप्रतिलेखनादिक्रियाकरणम् (१) क्षमा (१) निर्लोभता (१) अकुशलमनोवाक्कायनिरोधः (३) षट्कायरक्षा (६) संयमयोगयुक्तता (१) शीतादिवेदनासहनम् (१) मारणान्तिकोपसर्गसहनम् (१) सर्वे सप्तविंशतिः एतैः सम्यगपालितैः । 'अष्टाविंशत्या आचारप्रकल्पै: ' प्रभेदैः । तानाह - 'सत्थपरिना लोग-विजओ य सीओसणिज सम्मत्तं । आवंति धूय विमोहो, उवहाणसुयं महरिना ॥१॥ * पिंडेसण सिज्जिरिया, भासज्जाया य वत्थ पाएसा । उग्गहपडिमा सत्तिक-सत्तयं भावणविमुती |२| उग्घायमणुग्घायं, वारुहणं तिविहमो निसीहं तु । इय अट्ठावीसविहो, आयारपकप्पनामोऽयं ॥ ३ ॥ एतैरविधिनाऽधीतपरिवर्तितैः । 'एकोनत्रिंशता पापश्रुतप्रसङ्गैः पापकारणश्रुताऽऽसेवनैः । तान्याह - अट्ठनिमित्तांगाई, दिव्वुष्पार्यंतलिक्ख भोमं च । अंगसरैवंजणं लक्खणं, च तिविहं पुणिक्किक्कं ॥ १ । सुत्तं वित्ती तह "व-त्तियं च पावसुयमउणतीसविहं । गंधवेनट्टवत्थं, आउं धणुवेयं संजुतं ॥२॥ ********* आ.नि. प्रतिक्रमणा ध्ययनम् सूत्रव्याख्या सप्तविंशत्या अनगारगुणैः अष्टाविंशत्या आचारप्रकल्पैः एकत्रिंशता पापश्रुतप्रसङ्गैः । गाथा १२७३ ८५९ [३५५]
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy