________________
*******
आवश्यक
एतैरविधिना गृहीतैः । 'सप्तविंशत्याऽनगारगुणैः' तानेवाह -
निर्युक्तिः
वयछक्कमिंदियाणं च, निग्गहो भावकरणसचं च । खमयाविरागयाविय, मणमाईणं निरोहो य ॥ १ ॥ श्रीतिलकाचार्य- * कायाण छक्क जोगंमि, जुत्तया वेयणाऽहियासणया । तह मारणंतियऽहिया सणा य एएऽणगारगुणा |२|
लघुवृत्तिः
८५९
व्रतषट्कम् (६) इन्द्रियजयः (५) भावसत्यं पारमार्थिकावितथम् (१) करणसत्यं यथोक्तप्रतिलेखनादिक्रियाकरणम् (१) क्षमा (१) निर्लोभता (१) अकुशलमनोवाक्कायनिरोधः (३) षट्कायरक्षा (६) संयमयोगयुक्तता (१) शीतादिवेदनासहनम् (१) मारणान्तिकोपसर्गसहनम् (१) सर्वे सप्तविंशतिः एतैः सम्यगपालितैः । 'अष्टाविंशत्या आचारप्रकल्पै: ' प्रभेदैः । तानाह - 'सत्थपरिना लोग-विजओ य सीओसणिज सम्मत्तं । आवंति धूय विमोहो, उवहाणसुयं महरिना ॥१॥ * पिंडेसण सिज्जिरिया, भासज्जाया य वत्थ पाएसा । उग्गहपडिमा सत्तिक-सत्तयं भावणविमुती |२| उग्घायमणुग्घायं, वारुहणं तिविहमो निसीहं तु । इय अट्ठावीसविहो, आयारपकप्पनामोऽयं ॥ ३ ॥ एतैरविधिनाऽधीतपरिवर्तितैः । 'एकोनत्रिंशता पापश्रुतप्रसङ्गैः पापकारणश्रुताऽऽसेवनैः । तान्याह - अट्ठनिमित्तांगाई, दिव्वुष्पार्यंतलिक्ख भोमं च । अंगसरैवंजणं लक्खणं, च तिविहं पुणिक्किक्कं ॥ १ । सुत्तं वित्ती तह "व-त्तियं च पावसुयमउणतीसविहं । गंधवेनट्टवत्थं, आउं धणुवेयं संजुतं ॥२॥
*********
आ.नि. प्रतिक्रमणा
ध्ययनम्
सूत्रव्याख्या सप्तविंशत्या
अनगारगुणैः
अष्टाविंशत्या
आचारप्रकल्पैः
एकत्रिंशता
पापश्रुतप्रसङ्गैः । गाथा १२७३ ८५९
[३५५]