SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ आवश्यक- अलाभरोग तणफासा, मलसक्कार परीसहा । पन्ना अन्नाण समत्तं, इइ बावीसं परीषहा ।२। आ.नि. नियुक्तिः चर्या विहारक्रमः । निषीदन्त्यस्यामिति निषद्या वसतिः । शय्या संस्तारकः । वधस्ताडनं पाणिपार्णिलतालेष्ट्वादिभिः । अशुषिर-- प्रतिक्रमणाश्रीतिलकाचार्य-दर्भादितृणस्पर्शः संस्तारके । सम्यक्त्वपरीषहः अहमुत्कृष्टतपाः क्रियावान् परं शासनदेवताद्यपि न प्रेक्षे आस्तां वैमानिकादिकम्, अतः सर्वं * ध्ययनम् लघुवृत्तिः मृषेति न चिन्तयेत्, असम्यक्त्वं स्यात्, सर्वमस्ति परं कालानुभावादधुना नेक्ष्यत इति चिन्त्यम् ।। सूत्रव्याख्या द्वाविंशत्या - त्रयोविंशत्या सूत्रकृताध्ययनेः तान्याह - परीषहः पुंडरीय किरियट्ठाणं, आहारपरिपन्न पझक्खाणकिरिया य । अणगार अद्द नालंद, "सोलसाइं च तेवीसं ।। त्रयोविंशत्या सप्त द्वितीयश्रुतस्कन्धाऽध्ययनानि, षोडश प्रथमश्रुतस्कन्धाऽध्ययनानि च - गाथाषोडशकान्तानि प्रागुक्तानि मेलितानि त्रयोविंशतिः । * सूत्रकृताध्ययनैः तैरकालस्वाध्यायादिनातिचरितैः । 'चतुर्विशत्या देवैः' तान्याह - चतुर्विशत्या भवणवणजोइवेमा, णिया य दसअट्ठपंचएगविहा । इइ चउवीसं देवा, केइ पुण बिंति अरहंता ।१।। देवैः । गाथा-१२७३ यथावस्थितश्रुतोक्ततदश्रद्धानेन । 'पञ्चविंशत्या भावनाभिः' पञ्चमहाव्रतरक्षासहायाभिः । ताः प्राह - ८५५ • पद्यग्रहणदृष्टान्तः (१) प्रयोदशक्रियास्थानं (२) आहारव्याख्या (३) महाव्रतादिप्रत्याख्यानोक्तिः (४) अनाचारनिषेधः (५) आर्द्रकुमारसम्बन्धः (६) नालन्दाग्राम-स्थेन्द्रभूतिपार्वगपेढालपुत्रश्रावकविष्यादिपृच्छा (७) अर्था जेयाः । 4. [३५१] BRARA
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy