________________
आवश्यक
इरियासमिए सया, जए अवेक्ख भुंजिज्ज य पाणभोयणं । आयाणनिक्खेवदुगंच्छ, संजए समाहिए संजमओ मणोवई । १ । निर्युक्तिः इर्यासमितौ सदा यतः यतनावान् ।१ । अवलोक्य भुञ्जीत च पानभोजनम् । २ । आदाननिक्षेपमप्रतिलेखितं जुगुप्सते संयतः ।३। समाहितः श्रीतिलकाचार्य-संयमतो मनोवचोः संयमश्चायं अदुष्टं मनः प्रवर्त्तयेत् न दुष्टम् ॥४। एवं वाचम् ।५ । इत्याद्यव्रतभावना । लघुवृत्तिः
अहस्ससच्चे अणुवीइ, भासए जो कोहलोहभयमेव वज्जए । सदीहराई समुपे-हिया सिया मुणी हु मोसं परिवज्जए सया |२|
*******
८५६
अहास्यसत्यः अहास्यत्वात्सत्यः । हास्यादसत्यमपि ब्रूयात् ॥ १। अनुविचिन्त्य भाषेत । अन्यथा मृषापि स्यात् ।२। यः क्रोधं ।३ लोभं ॥४। भयं । ५ । च त्यजेत् स 'दीर्घरात्रं' मोक्षं समुपेक्ष्य विचिन्त्य स्यान्मुनिर्मृषापरिवर्जकः । सदा क्रोधलोभभयैर्मृषापि वदेत् । इति द्वितीयव्रतभावना ।
आ.नि. प्रतिक्रमणा
ध्ययनम्
सूत्रव्याख्या पञ्चविंशत्या
* भावनाभिः ।
गाथा - १२७३
सयमेव उ उग्गहजायणे, घडे मइमं निसम्म सइ भिक्खु उग्गहं । अणुत्रविय भुंजिज्ज, पाणभोयणं जाइत्ता साहम्मियाण उग्गहं ॥३॥ स्वयमेव प्रभोः प्रभुसंदिष्टस्य वाऽवग्रहयाचने प्रवर्त्तेतेति शेषः ।१। दातृवचनं निशमय्याऽऽकर्ण्य तद्गतदर्भाद्यनुज्ञाप्य 'घटेत' चेष्टेत ।२। 'सइ भिक्खु उग्गहं' ति सदा भिक्षुरवग्रहं स्पष्टमर्यादयाऽनुज्ञाप्य भजेत । ३ । गुरुमनुज्ञाप्य पानभोजनं भुञ्जीत ।४ । स्थानस्थान् साधर्मिकानवग्रहमनुज्ञाप्य तिष्ठेत् । ५ । इति तृतीयव्रतभावना ।
८५६ [३५२]