________________
RRRR
आवश्यक- *७। अभिहत ८। आच्छेद्य ।९। प्रत्याख्यातद्रव्यभोजनम् ।१०। षण्मासान्तर्गणाद्गणसङ्क्रमणम् ।११। मासान्तस्त्रि भिद्वय-* आ.नि. निर्यक्तिः सोदकनद्युत्तरणं-अथवाऽनाचरणीयमाचर्य त्रपावशान्मायया प्रच्छादनं मातृस्थानं तेषां मासान्तस्त्रयाणां करणम ।१२। आकट्या प्रतिक्रमणाश्रीतिलकाचार्य-* सकृद्विस्त्रि, हरिदकुरादित्रोटनादिना प्राणातिपातस्य करणम् ।१३। एवं मृषावदनम् ।१४ । एवमदत्तग्रहणम् ।१५। अनन्तर्धानायां पृथिव्यां * ध्ययनम् लघवत्तिः * स्थाननिषदनशयनानि ।१६। सस्निग्ध सरजस्कशिलालेष्टुसचित्तघुणाद्याकीर्णपीठादिषु स्थानम् ।१७। साण्डे सप्राणसबीजसलूतासन्तानेऽपि सूत्रव्याख्या *एवं स्थानादीनि ।१८। एवं कन्दमूलपुष्पफलबीजहरितभोजनम् ।१९। संवत्सरान्तर्दकलेपदशकमातृस्थानदशककरणम् ।२०। एवं *
एकविंशत्या सीतोदकस्तीमितगलद्विन्दुहस्तमात्रकस्य दातुः पार्थाद्भक्ताद्यादाय भोजनम् ।२१। एकविंशतेरपि गाथात्रयेण संग्रहमाह -
शबलैः । ८५४ वरिसंतो दस मासस्स, तिन्नि दगलेवमाइठाणाई । आउट्टिया करितो, वहालियादिन्नमेहुन्ने ।। ।
गाथा-१२७३ निसिभत्तकम्मनिवपिंड, कीयपामि भिहिछिज्जसंवरिए । कंदाई भुंजते, दउल्लहत्थाइ गहणं च ।२। सचित्तसिलाकोले, अइरावणिठाणनिद्धससरक्खे । छम्मासंतो गणसं-कर्म च करकम्ममिइ सबले ।३। एतद्गाथात्रयं क्षेपकं संभाव्यते । द्वाविंशत्या परीषहैः ते चामी - ख़हा पिवासा सी-उन्हें दंसाचेलारइथिओ । चरिया निसीहिया-सिजा अक्कोस वह जायणा ।।
८५४ १. 'कीयमाई अभिक्खसंपरिए' छ प 'कीय पामिच्च भिहिदुछिज्ज संवरिए' ल ।
[३५०]
**
**
**
**
華藥業樂業樂業準準準準準準準準準準準
*
**