________________
आवश्यक- तत्तो य रोयपिंडं, कीयं पामिश अभिहडं छिजं । भुंजते सबले ऊ, पञ्चक्खियऽभिक्खं भुंजते ।२। नियुक्तिः छम्मासब्भंतरओ, गणा गणं संकमं करते य । मासब्भंतर तिनि य, दगलेवा ऊ करेमाणे ।३। श्रीतिलकाचार्य- मासब्भंतरउ वा, मायठाणाई तिन्नि कुणमाणे । पाणाइवायउट्टि, कुव्वंते मुसं वयंते य ।४। लघुवृत्तिः
गिन्ते य अदित्रं, आउट्टि तहायणंतरहियाए । पुढवीइ ठाणसिजं, निसीहियं वावि चेएइ ।५। एवं ससिणिद्धाए, ससरक्खाचित्तमंतसिललेलं । कोलावासपइट्ठा, कोल घुणा तेसि आवासो ।६।
संडसपाणसबीए, जाव उ संताणए भवे तहियं । ठाणाउ चेयमाणो, सबले आउट्टियाए उ ।७। ८५३
आउट्टिमूलकंदेसु, पुप्फे य फले य बीयहरिए य । भुंजते सबलेउ, तहेव संवत्सरस्संतो ।८।। दसदगलेवे कुव्वं, तह माइट्ठाण दस य वरिसंते । आउट्टिय सीउदगं, वग्धारियहत्थमत्ताणं ।। दब्बीइ भायणेण य, दिजंतं भत्तपाणघित्तूणं । भुंजइ सबलो एसो, इगवीसो होइ नायव्यो ।१०।
इह शबलानां व्यक्त्याख्यानम् । हस्तकर्माकरणम् ।१। अतिक्रमव्यतिक्रमातिचारैमैथुनासेवनम् ।२। रात्रौ गृहीतं दिवा भुक्तम्, दिवा गृहीतं. * रात्रिं परिवास्य दिवा भुक्तमिति भङ्गकद्वयेन रात्रिभोजनम् ।३। सकृद्विस्त्रि, आधाकर्मिकम् ।४। राजपिण्ड ५। क्रीत ।६। प्रामित्य *
.प्रामित्यमुद्धारेणात्तम्, अभ्याहृतं स्वपरनामाद्यानीतं, आच्छेद्यमुद्दाल्य दत्तं भुनानः ।
आ.नि. प्रतिक्रमणा
ध्ययनम् सूत्रव्याख्या एकविंशत्या
शबलचारित्रैः । गाथा-१२७३
८५३ [३४९]