________________
आवश्यक- 'विंशत्या असमाधिस्थानः' चित्ताऽस्वास्थ्यजनकः तान्याह -
आ.नि. नियुक्तिः * दवदवचारिऽपमजिय, दुपमज़ियरित्तसिजआसणिए । रायणियपरिभासी, थेरब्भूओवघाई य ।।
प्रतिक्रमणाश्रीतिलकाचार्य-* संजलणकोहणे पिट्ठ-मंसिएऽभिक्खऽभक्खमोहारी । अहिगरणकरोदीरण, अकालसज्झायकारी य ।।
ध्ययनम् लघुवृत्तिः ससरक्खपाणिपाए, सद्दकरे कलह झंझकारी य । सूरप्पमाणभोई, वीसइमे एसणाऽसमिए ।३।
सूत्रव्याख्या
विंशत्या आसां संक्षेपार्थः अतिद्रुतचारित्वम् ।१। अप्रमार्जितेऽवस्थानम् ।२। दुःप्रष्पि]मार्जितेऽवस्थानम् ।३। संस्तारोत्तरपट्टातिरिक्तैकद्वयादि- असमाधिस्थानः । कम्बलशय्यासेवनम् ।४। एकाधिकपीठफलकाद्याऽऽसेवनम् ५। रत्नाधिकपराभवकरणम् ।६। स्थविरपरिभवनम् । प्रमादाद्भूतो-* गाथा-१२७३ पहननम् ।८। तत्क्षणसंज्वलनकोपकरणम् ।९। सुदीर्घकोपकरणम् ।१०। परोक्षे पराऽवर्णवादकरणम् ।११। अभीक्ष्णमभ्याख्यानोदाहारी *१२। अधिकरणकरोदीरणम् । मुशलोदूखलादेरेकत्र स्थापनम् ।१३। अकाले स्वाध्यायकरणम् ।१४। सचित्तपृथिव्यादिरज:श्लिष्टकर-*
चरणता ।१५। शब्दकरणम् ।१६। कलहकरणम् ।१७। झंझा-गणभेदस्तत्करणम् ।१८। सूरप्रमाणभोजित्वम् ।१९। अनेषणाऽसमितत्वम् ।२०। तैरेतैः कृतः । 'एकविंशत्या शबलेः' शबलचारित्रकारणैः । तान्याह -
८५२ तं जह उ हत्थकम्मं, कुव्वंते मेहुणं च सेवंते । राई च भुंजमाणे, आहाकम्मं च भुंजते ।।
[३४८]
RRRRXX
千業樂華藥業樂業。