SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ आवश्यक- 'विंशत्या असमाधिस्थानः' चित्ताऽस्वास्थ्यजनकः तान्याह - आ.नि. नियुक्तिः * दवदवचारिऽपमजिय, दुपमज़ियरित्तसिजआसणिए । रायणियपरिभासी, थेरब्भूओवघाई य ।। प्रतिक्रमणाश्रीतिलकाचार्य-* संजलणकोहणे पिट्ठ-मंसिएऽभिक्खऽभक्खमोहारी । अहिगरणकरोदीरण, अकालसज्झायकारी य ।। ध्ययनम् लघुवृत्तिः ससरक्खपाणिपाए, सद्दकरे कलह झंझकारी य । सूरप्पमाणभोई, वीसइमे एसणाऽसमिए ।३। सूत्रव्याख्या विंशत्या आसां संक्षेपार्थः अतिद्रुतचारित्वम् ।१। अप्रमार्जितेऽवस्थानम् ।२। दुःप्रष्पि]मार्जितेऽवस्थानम् ।३। संस्तारोत्तरपट्टातिरिक्तैकद्वयादि- असमाधिस्थानः । कम्बलशय्यासेवनम् ।४। एकाधिकपीठफलकाद्याऽऽसेवनम् ५। रत्नाधिकपराभवकरणम् ।६। स्थविरपरिभवनम् । प्रमादाद्भूतो-* गाथा-१२७३ पहननम् ।८। तत्क्षणसंज्वलनकोपकरणम् ।९। सुदीर्घकोपकरणम् ।१०। परोक्षे पराऽवर्णवादकरणम् ।११। अभीक्ष्णमभ्याख्यानोदाहारी *१२। अधिकरणकरोदीरणम् । मुशलोदूखलादेरेकत्र स्थापनम् ।१३। अकाले स्वाध्यायकरणम् ।१४। सचित्तपृथिव्यादिरज:श्लिष्टकर-* चरणता ।१५। शब्दकरणम् ।१६। कलहकरणम् ।१७। झंझा-गणभेदस्तत्करणम् ।१८। सूरप्रमाणभोजित्वम् ।१९। अनेषणाऽसमितत्वम् ।२०। तैरेतैः कृतः । 'एकविंशत्या शबलेः' शबलचारित्रकारणैः । तान्याह - ८५२ तं जह उ हत्थकम्मं, कुव्वंते मेहुणं च सेवंते । राई च भुंजमाणे, आहाकम्मं च भुंजते ।। [३४८] RRRRXX 千業樂華藥業樂業。
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy