SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ आवश्यक- पायाई सागरिए, अपमज्जित्ता वि संजमो होइ । ते चेव पमजूते, असागारिए संजमो होइ ।१९। पायाई बहिरागतस्य पादादेः रजोहरणेन । नियुक्तिः पाणेहिं संसत्तं, भत्तं पाणमहवावि अविसुद्धं । उवगरणभत्तमाई, जं वा हुजाहि अइरित्तं ।२०।। श्रीतिलकाचार्य-* तं परिठवे विहीए, अवहट्ट (परिष्ठापनार्थोयं) संजमो भवे एस । अकुसलमणवइरोहो, कुसलाणं उइरणं जं च ।२१। लघुवृत्तिः मणवइसंजम एसो, काए पुण जं अवस्सकजंमि । गमणागमणं भवई, तं उवउत्तो कुणइ सम्मं ।२२। तव्वजं कुम्मस्स व, सुसमाहियपाणिपायकायस्स । हवई य काइयसं-जमो चिटुंतस्सेव साहुस्स ।२३। एतद्विपरीते असंयमे कर्तुमिष्टे । 'अष्टादशविधे अब्रह्मणि' ओरालियं च दिव्वं, मणवइकायकरणजोएणं । अणुमोयणकारावण-करणेणऽट्ठारसा बंभं ।१।। एतद्विपरीतेऽब्रह्मणि चिकीर्षिते । 'एकोनविंशत्या ज्ञाताध्ययनैः' ज्ञाताधर्मकथाङ्गाऽऽद्यश्रुतस्कन्धसत्कैः । तन्नामान्याह - उक्खित्तनाए संघाडे, अंडे कुम्मे य सेलए । तुंबे य रोहिणी, मल्ली माकंदी चंदिमा इय ।। दावद्दवे उँदग, नाए "मंडुक्के तेयली इय । नंदिफल अवरकंका, आइ ने सुसु पुंडरिए ।२। • मेघकुमारप्राग्भवहस्तिपदोत्क्षेपादिकधन (१) धनावहश्रेष्ठिविजयचौरैकत्रबन्धनरूपं संघाट (२) मयुर्यण्डक (३) कूर्मदृष्टान्त (४) शैलकसूरिकथा (५) तुम्बदृष्टान्त (६) रोहिणी * * दृष्टान्त (७) मल्लिचरित (८) माकन्दीवणिग्जिनरक्षितजिनपालितहष्टान्त (९) चन्द्रदृष्टान्त (१०) अब्धितटदुमदृष्टान्त (११) उदकदृष्टान्त (१२) दर्दुराङ्गसम्बन्ध (१३) तेतलिसुतकथा (१४) नन्दीफलाख्यविषवृक्षदृष्टान्त (१५) कृष्णापरककागति (१६) अश्वबन्धार्थपञ्चविषयदृष्टान्त (१७) सुंसुमाकन्यावधादि (१८) पुण्डरीककण्डरीकदृष्टान्ता (१९) ध्ययनेष्वर्था ज्ञेयाः । आ.नि. प्रतिक्रमणाध्ययनम् । सूत्रव्याख्या अष्टादशविधे अब्रह्मणि । एकोनविंशत्या ज्ञाताध्ययनैः। गाथा-१२७३ ८५१ ******** ८५१ [३४७]
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy