SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः 'पल्हवि' प्रल्हादिका, हस्त्यास्तरणम्, गोणीरूपम् । 'कुवि आच्छादने' 'कुवको' रूतपूरित: पट: माणिकीति प्रसिद्धः । 'प्रावारो' बृहद् कम्बलो नेपालादिः । 'नवतं' जयनं 'दुयेवुत्तिय' मलिततन्तुद्वयव्यूता पटी दाहिकालिः । तणपणगं पुण भणियं, जिणेहिं कम्मट्टगंठिमहणेहिं । "साली वीही कुहव-रालग रेने तणाई च ।१२। "अबएलगाविमहिसी-मिगाणमजिणं च पंचमं होइ । तलिगा खल्लग वैद्धे, कोसग कत्ती य बीयं तु ।१३। 'वर्धः' विहारे उपधेः शरीरेण सह बन्धनार्थः । 'कोशः' क्षुरप्राद्याधारं चर्म । 'कृत्तिः' प्रलम्बविकिरणाय । अह वियडहिरनाई ताइ, न गिन्हे असंजमो साहु । ठाणाइ जत्थ चेए, पेहपमज्जित्तु तत्थ करे ।१४। एसा पेहा उपेहा, पुणोवि दुविहा उ होइ नायव्वा । वावारावावारे, वावारे जह उ गामस्स ।१५।। एसो उविक्खगो हू, अव्वावारे जहा विणस्संतं । किं एयं तु उविक्खसि, दुविहाए वित्थ अहिगारो ।१६। वावारुविक्ख तहियं, संभोईय सीयमाण चोएइ । चोएई इयरंपिह, पावयणीयंमि कजंमि ।१७। अव्वावार उविक्खा, नवि चोएई गिहिं वि सीयंतं । कम्मेस बहविहेसं, संजम एसो उविक्खाए ।१८। • एते पक्ष दुष्पतिलेख्यदूष्याणि । * माली (१) व्रीहि (२) कोदव (३) रालका कङ्गः (४) अरण्यतृणानि - ज्यामकादीनि एले तृणपक्षकानि । • चर्मपञ्चकं विभेदं स्यात् । उत्सर्गणेषां परिहारेऽपवादे तु ग्रहणे संयमः । एष प्रेक्षासंघमः अधोपेक्षा संयमः । खोपेक्षाऽर्थतो द्विविधा ज्ञातव्या - व्यापारेऽव्यापारे चार्थे स्यात् । 'व्यापारे' यथा ग्रामस्येष उपेक्षकः, अर्थात् ग्रामस्य व्यापारकर्ता । 'अव्यापारे' यथा एतद्विनश्यत् किमुपेक्षसेऽन्त्र व्यापारं न कुरुषे ? । अत्रोपेक्षासंयमे द्विविधयाऽप्युपेक्षयाऽधिकारः । आ.नि. प्रतिक्रमणाध्ययनम् सूत्रव्याख्या सप्तदशविधे असंयमे । गाथा-१२७३ ८५० ८५० t [३४६]
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy