SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः बाहलपुहत्तेहिं, गंडी पुत्थो य तुल्लगो दीहो । कच्छवि अंते तणुओ, मझे पिहुलो मुणेयव्यो ।४। चउरंगुलदीहो पुण, वट्टागिइ मुट्ठिपुत्थओ भणिओ । चउरंगुलदीहुचिय, चउरस्सो वावि विन्नेओ ।५। संपुडगो दुगमाई, फलगावुच्छं छिवाडिमित्ताहे । तणुपत्तूसियरूवो, होइ छिवाडी बुहा बिंति ।६। दीहो वा हस्सो वा, जो पिहलो होइ अप्पबाहुल्लो । तं मुणियसमयसारा, छिवाडिपुत्थं भणतीह ।७। दुविहं च दूसपणगं, समासओ तंपि होइ नायव्वं । अप्पडिलेहियपणगं, दुष्पडिलेहं च विन्नेयं ।८। अप्पडिलेहियदूसे, तूली उवहाणयं च नायव्वं । गंडुवहाणालिंगणि, मसूरए चेव पुत्तमए ।९। 'गण्डोपधानं' गल्लमसूरिका 'मसूरक'श्चक्वलको गद्दिकारूपः । पल्हवि कोयवि पावार, नवतए तह य दाढगालीओ । दुष्पडिलेहियदूसे, एयं बीयं भवे पणगं ।१०। पल्हवि हत्थुत्थरणं, कोयवओ रूयपूरिओ पडओ । यत्ति दाढिगाली, सेस पसिद्धा भवे भेआ ॥११॥ आ.नि. प्रतिक्रमणाध्ययनम् सूत्रव्याख्या सप्तदशविधे असंयमे। गाथा-१२७३ ८४९ ***** .'यादयो' द्वौ त्रय इत्यादयः फलका यत्र स्युः स सम्पुटपुस्तकः । * 'तनुपत्रेः' कृशः पत्रः स्तोकैः पत्रेर्वा उच्छ्रितरूपछेदपाटी भवति । अधुना इश्यमानपुस्तका एष्वेव पुस्तकेष्वन्तर्भवन्ति । उत्सर्गण यतीनां पुस्तका अकल्प्या यतः यदि कुन्थ्वादीनां जीवानां तत्र पुस्तके गतानां स्थितानां देहे शोणितं स्यात्, अत्यर्थ पीडयमानेषु तच्छोणितमक्षराणि - * मार्जित्वा गलेत । अपवादतो ग्रहणेऽपि संयमः । .आलिंगिणि-जानुकूपरादिषु यद् रूतार्कतूलादिभृता दीयते । मसूरकः वस्त्रमयमासनम्, एवं अप्रतिलेख्यदुष्याणि पञ्च । ८४९ [३४५] ***
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy