SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ KXE आवश्यक-* __ भीए य पलायंते, समंतओ तत्थ ते निरंभंति । पसुणो जहा पसुवहे, महाघोसा तत्थ नेरइए ।१५। नियुक्तिः स्पष्टा । एषां पापकर्मानुमोदनाभिः । 'षोडशभिर्गाथाषोडशेः' सूत्रकृताङ्गाद्यश्रुतस्कन्धाऽध्ययनैः । तन्नामान्याह - श्रीतिलकाचार्य- * •समओ वेयालीयं, उवसग्गपरिन्नथीपरित्रा य । निरयविभत्तीवीर-स्थओ य कुसीलाण परिभासा ।१। बीरिय धम्मसमाही, मग्गसमोसरणमवितहं गंथो । जमईयं तह गाहा-सोलसमं होइ अज्झयणं ।२। एषामविधिना पठनादिभिः । 'सप्तदशविधे असंयमे'.. पुढविदंगअगणिमारुय-वणसइबितिचउपणिदिअज़ीवो । पेहप्पेहमजण-परिठवर्णमणोवइकाए । एतद्व्याख्यां गाथाभिराह - पुढवाइणं जाव उ, पंचिंदियसंजमो भवे तेसिं । संघट्टणाइ न करे, तिविहेणं करणजोएणं ।। अजीवेहिं जेहिं, गहिएहिं असंजमो भवे जइणो । जह पुत्थदूसपणए, तणपणए चम्मपणए य ।२।। गंडी कच्छवि मुट्ठी, संपुडफलए तहा छिवाडी य । एवं पुत्थयपणयं, पन्नत्तं वीयरागेहिं ।। समय : (१) वेतालीयं (२) उपसर्गपरिज्ञा (३) स्त्रीपरिज्ञा (४) निरयविभक्तिः (५) वीरस्तवः (६) कुशीलपरिभाषा (७) वीर्य (८) धर्मः (१) समाधिः (१०) मार्गः *(११) समवसरणं (१२) महातपः (१३) ग्रन्थः (१४) यदतीतं (१५) गाथा (१६) । * पुस्तकपनके दूष्यपञ्चके तृणपञ्चके चर्मपत्रके च गृहीतेऽसंयमः स्यात्, तद्वर्जने च संयमः ।* तत्र गण्डीपुस्तकः कच्छपीपुस्तक: मुष्टिपुस्तकः सम्पुटकफलकः छेदपाटीपुस्तकः इति पुस्तकपकं भणितम् । लघुवृत्तिः । आ.नि. प्रतिक्रमणा ध्ययनम् सूत्रव्याख्या षोडशभिर्गाथा षोडशैः । गाथा-१२७३ 華業準準準準準準準準準準準準業藥華藥業業 ८४८ ८४८ 樂華華華華華藥業藥華藥業講講 [३४४] *** **
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy