________________
KXE
आवश्यक-* __ भीए य पलायंते, समंतओ तत्थ ते निरंभंति । पसुणो जहा पसुवहे, महाघोसा तत्थ नेरइए ।१५। नियुक्तिः स्पष्टा । एषां पापकर्मानुमोदनाभिः । 'षोडशभिर्गाथाषोडशेः' सूत्रकृताङ्गाद्यश्रुतस्कन्धाऽध्ययनैः । तन्नामान्याह - श्रीतिलकाचार्य- *
•समओ वेयालीयं, उवसग्गपरिन्नथीपरित्रा य । निरयविभत्तीवीर-स्थओ य कुसीलाण परिभासा ।१। बीरिय धम्मसमाही, मग्गसमोसरणमवितहं गंथो । जमईयं तह गाहा-सोलसमं होइ अज्झयणं ।२। एषामविधिना पठनादिभिः । 'सप्तदशविधे असंयमे'.. पुढविदंगअगणिमारुय-वणसइबितिचउपणिदिअज़ीवो । पेहप्पेहमजण-परिठवर्णमणोवइकाए । एतद्व्याख्यां गाथाभिराह - पुढवाइणं जाव उ, पंचिंदियसंजमो भवे तेसिं । संघट्टणाइ न करे, तिविहेणं करणजोएणं ।। अजीवेहिं जेहिं, गहिएहिं असंजमो भवे जइणो । जह पुत्थदूसपणए, तणपणए चम्मपणए य ।२।। गंडी कच्छवि मुट्ठी, संपुडफलए तहा छिवाडी य । एवं पुत्थयपणयं, पन्नत्तं वीयरागेहिं ।।
समय : (१) वेतालीयं (२) उपसर्गपरिज्ञा (३) स्त्रीपरिज्ञा (४) निरयविभक्तिः (५) वीरस्तवः (६) कुशीलपरिभाषा (७) वीर्य (८) धर्मः (१) समाधिः (१०) मार्गः *(११) समवसरणं (१२) महातपः (१३) ग्रन्थः (१४) यदतीतं (१५) गाथा (१६) । * पुस्तकपनके दूष्यपञ्चके तृणपञ्चके चर्मपत्रके च गृहीतेऽसंयमः स्यात्, तद्वर्जने च संयमः ।*
तत्र गण्डीपुस्तकः कच्छपीपुस्तक: मुष्टिपुस्तकः सम्पुटकफलकः छेदपाटीपुस्तकः इति पुस्तकपकं भणितम् ।
लघुवृत्तिः ।
आ.नि. प्रतिक्रमणा ध्ययनम् सूत्रव्याख्या षोडशभिर्गाथा
षोडशैः । गाथा-१२७३
華業準準準準準準準準準準準準業藥華藥業業
८४८
८४८
樂華華華華華藥業藥華藥業講講
[३४४]
***
**