________________
आवश्यक-* कन्नुढ़नासकरचरण-दसणथणपूयऊरूबाहूणं । छेयणभेयणसाडण, असिपत्तधणूहिं पाडिति ।१०।
आ.नि. निर्यक्तिः * असिप्रधानाः पत्रधनुनामानो नारकपालाः । ते हि असिपत्रवनं विकुळ छायार्थिनस्तत्रागतान्नारकान् तरुभ्यः पातितैरस्यादिभिः * प्रतिक्रमणाश्रीतिलकाचार्य-पाटयन्ति । कर्णादीनां च छेदनभेदनशातनानि कुर्वन्ति ।
ध्ययनम् लघुवृत्तिः कुंभीसु य पयणेसु य, लोहीसु य कंदुलोहिकुंभीसु । कुंभी उ नरयपाला, हणंति पनंति नरएसु ।११।
सूत्रव्याख्या कुम्भीषु तथा 'पचनकेषु' कडिल्लकेषु, लौहीषु कन्दुषु 'लौहिकुम्भीषु' अयोमयकोष्ठिकासु नारकान् कुम्भिनः पाचयन्ति ।
पञ्चदशभिः तडतडत्ति भजंति, भजणे कलंबवालुगापट्टे । वालूगानेरइए, लोलंती अंबरतलंमि ।१२।
परमाधार्मिकैः। ८४७
भृजन्ति 'भज्जने' भ्राष्ट्रे चणकवत् कदम्बपरागाकारवालुकायाः पृष्ठे उपरितनाम्बरतले 'लोलन्ति भृज्यमाना नारका उच्छलन्ति । गाथा-१२७३ पूअरुहिरकेसट्ठि, वाहिणी कलकलंतजलसुत्तं । वेयरणिनरयपाला, नेरइए ऊ पवाहंति ।।१३।। वैतरणी नदी विकुळ । कप्पंति करगएहि, तच्छंति परप्परं परसुएहिं । सिंबलियमारुहंती, खरस्सरा तत्थ नेरइए ।१४।
८४७ 'करगएहिं' क्रकचैः, 'परसुएहिं' वासिभिः 'तक्षयन्ति' तक्षणं कारयन्ति मिथः । १. 'पत्रयेनु' प, प, छल, 'पत्राधनु' ख । २. 'लोहीषु' - लख ।
[३४३]
-
準準準準準準準準準
*****