________________
आवश्यक- * भंजंति अंगमंगाणि, ऊरू बाहू सिराणि करचरणे । कप्पंति कप्पणीहि, उवरुद्दा पावकम्मरया ।६।
आ.नि. निर्यक्तिः * स्पष्टा ।
प्रतिक्रमणाश्रीतिलकाचार्य-* मीरासु सुंडगेसु य, कंडूसु पयंडगेसु य पयंति । कुंभीसु य लोहीसुं, पयंति कालउ नेरइए ७।
ध्ययनम् लघुवृत्तिः * 'मीरासु' देशभाषया दीर्घचुल्लीषु, 'तिउणत्ति' अत्र प्रतीतासु सौण्डकेषु, 'उण्डाः' मृत्पिण्डाः तैः कृतेषु मङ्गालकेष्वित्यर्थः । 'कण्डुषु',
सूत्रव्याख्या स्वेदनिकासु लोके दाथरक इति प्रसिद्धासु । एषु प्रचण्डकेषु तीव्रतापेषु पचन्ति । 'कुम्भीषु' कोष्ठिकासु, 'लोहीषु' लोहकटाहिकासु पचन्ति *.
पञ्चदशभिः
* परमाधार्मिकः। ८४६ * काला: नैरयिकान् ।
गाथा-१२७३ * कप्पंति कागिणीमंस-गाणि छिंदंति सीहपुच्छाणि । खादंति य नेरइए, महाकाला पावकम्मरया ।८। * 'कागिणी' शब्देन अल्पत्वं लक्ष्यते । ततः कागिणीवत् अल्पानि सूक्ष्माणि मांसखण्डानि नारकाणां कल्पयन्ति । 'सिंहपुच्छाणि' त्ति - *सिंहपुच्छवत् तलिनानि प्रलम्बानि छिन्दन्ति । प्राग्मांसाशिनश्च नारकान् तद्वपुश्छिन्नान्येव मांसानि खादयन्ति । हत्थे पाए ऊरू, बाहू सिरा पास अंगमंगाणि । छिंदंति पगामं तू, असिनेरईया उ नेरइए ।९।
८४६ स्पष्टा । नवरं असिनामानो नैरयिकाव्यथकत्वान्नेरयिकाः । १. करचरणा ख । २. 'तिणत्ति' छ, 'तिउत्ति' प । ३. 'तूलिनानि' ख । • सिंहपुच्छानि पृष्ठप्रदेशवप्रास्तान् छिन्दन्ति इति दीपिकायाम् ।
[३४२]
華藥業準準準準準準羊華華華華華華華
**
***