________________
आवश्यक- उपहयहए य तहियं, निस्सन्ने कप्पणीहिं कप्पंति । बिदलगचउदलगच्छिन्ने, अंबरिसा तत्थ नेरइए ।२।'
आ.नि. नियुक्तिः उपहतान् मुद्गरादिना, तानेव हतान् खड्गादिना उपहतहतान् । तत्र 'निःसंज्ञान्' नष्टसंज्ञान् मूर्छितान्, कर्पणिकाभिः कल्पयन्ति । प्रतिक्रमणाश्रीतिलकाचार्य-छिन्दन्ति । द्विदलकचतुर्दलकछिन्नान् द्विखण्डचतुःख[ष्ख]ण्डान् ।।
ध्ययनम् * लघुवृत्तिः
सूत्रव्याख्या साडणपाडणतुन्नण-विंधण रजूतलप्पहारेय । सामा नेरइयाणं, पवत्तयंती अपुत्राणं ।। 'शातनं' अङ्गोपाङ्गछेदनम् । 'पातनं' हठाद्गर्तादौ क्षेपणम् । 'तोदनं' तोत्रैर्व्यथनम् । वेधनं नाशिकादौ । रज्ज्वा पदतलेश्च प्रहारान् *
पञ्चदशभिः * प्रवर्त्तयन्ति स्यामाः, नैरयिकानाम् ।
परमाधार्मिकैः। ८४५
गाथा-१२७३ अंतगयपिप्फिसाणि य, हिययं कालिजपुप्फसंवद्धे । सबला नेरइयाणं, कट्टविकटुंतऽपुत्राणं ।४।। * 'अन्त्रगतानि पिप्फिसानि' वामकुक्षिरक्तफेनजानि मांसखण्डानि । 'हृदय' कालेयम् । हृद्दक्षिणभागवर्तिमांसखण्डम् । 'पुष्पसानि उदरान्तर्वर्त्यन्त्ररूपाणि । 'वर्धान्' स्रसाः । 'कट्टविकटृति' एषां कर्षविकर्षान् शबलाः कुर्वन्ति । असिसत्तिकुंतसूई, सूलतिसूलेसु चिइगासु । पोयंति रुद्दकम्मा, रुद्दा खलु तत्थ नेरइए ।५।
८४५ असिशक्तिकुन्तसूचीशूलत्रिशूलेषु प्रोतयन्ति, चितिकासु आरोपयन्ति - नारकान् रौद्राः ।
[३४१]] १. 'रुद्दकम्मा उ नरकपाला तर्हि रुदा' प, ।
4%%******
*AREERI