SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ आवश्यक-* पत्प्रविष्टानां मिथोऽध्यवसायान निवर्त्तनमनिवृत्तिः सर्वेषामेकाऽध्यवसायतेत्यर्थः, अनिवृत्तिश्चासौ सूक्ष्मसंपरायाऽपेक्षया बादरः संपरायो यस्य नियुक्तिः सोऽनिवृत्तिबादरसंपरायः ।९। सूक्ष्म: किट्टीभूतो लोभाख्यः संपरायो यस्य स सूक्ष्मसंपरायः । भस्मच्छन्नाग्निवदुपशान्तो मोहो यस्य स श्रीतिलकाचार्य-* उपशान्तमोहः ।११। क्षपकश्रेणे: पारगः प्रत्यासन्नकेवल: क्षीणमोह: ।१२। कायादियोगव्यापारवान् सयोगीकेवली ।१३। योगनिरोधादयोगी लघवत्तिः ।१४। एतेऽपि भूतग्रामाः । एतैर्वितथप्ररूपितैः । 'पञ्चदशभिः परमाधार्मिकः' तन्नामान्याह - अंबे अंबरिसी चेव, सामे या संबलेत्ति य । रुद्दोवरुद्दकाले य, महाकालेत्ति आवरे ।। असिपत्तणुकुंभी, वालुगवेयरणित्ति य । खरस्सरे महाघोसे, एए पन्नरसाहिया ।२। ८४४ एतत्कृत्यमाह - धाडिंति पहाडिंति य, हणंति विधति तह निसुंभंति । मुंचंति अंबरतले, अंबा खलु तत्थ नेरइए ।१। 'धाटयन्ति' स्थानात् स्थानान्तरे क्षिपन्ति । 'प्रधाटयन्ति' स्वेच्छया इतश्चेतश्च भ्रमयन्ति । 'घन्ति' मुद्गरादिभिः । 'विध्यन्ति' शूलादिभिः । * 'निशुम्भन्ति' कृकाटिकायां धृत्वाऽधोमुखान् भूमावास्फालयन्ति । उत्क्षिप्याम्बरतले मुञ्चन्ति, अम्बाभिधाः परमाधार्मिकास्तत्र प्रथमपृथ्वीत्रये * नैरयिकान् । * १. 'विन्ध्यन्ति' ख ल । आ.नि. प्रतिक्रमणाध्यययनम् सूत्रव्याख्या पञ्चदशभिः परमाधार्मिकैः। गाथा-१२७३ KARE ८४४ [३४०] MARAR
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy