________________
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
*******
आ.नि. प्रतिक्रमणाध्ययनम् सूत्रव्याख्या द्वादशभिक्षुप्रतिमाभिः।
खुरमुंडो लोओ वा, रयहरण पडिग्गहं च गिन्हित्ता । समणब्भूओ विहरे, नवरं सन्नायगाणुवरि ।११। ममकारमवुच्छिन्ने, वञ्चइ सन्नाइपल्लि दटुं जे । तत्थवि साहुव्व जहा, गिन्हइ फासुं तु आहारं ।१२। ममकारे अव्यवच्छिन्ने सज्ञातीन् द्रष्टुं पल्लिं व्रजति । एसा इक्कारसमा, इक्कारसमासियाउ एयासु । अइयारो असहहणा, पन्नवणा चेव वितहाओ ।१३। 'द्वादशभिभिक्षुप्रतिमाभिः' ताश्चेमाः - मासाई सत्तंता, पढमाबिइयतियसत्तराइदिणा । अहराई एग्गराई, भिक्खूपडिमाण बारसगं ।१। प्रथमा एकमासिकी एवं यावत्सप्तमासिकी एकाद्यलेपकानपानादिदत्तिकाः । प्रथमसप्तरात्रिंदिवा ।। द्वितीयसप्तरात्रिंदिवा ।२। तृतीय सप्तरात्रिंदिवा ।३। अपानकचतुर्थभक्तिकाः । अहोरात्रिकी अपानकषष्ठभक्तिकों । एकरात्रिकी अष्टमभक्तिकी । अत्रार्थ गाथाः । पडिवाइ संपुत्रो, संघयणी धीजुओ महासत्तो । पडिमाउ जिणमयंमी, सम्मं गुरुणा अणुनाओ ।। गच्छिश्चिय निम्माओ, जा पुव्वा दस भवे असंपुत्रा । नवमस्स तईयवत्थु, होइ जहनो सुयाभिगमो ।२। वोसट्ठचत्तदेहो, उवसग्गसहो जहेव जिणकप्पी । एसणमभिग्गहीया, भत्तं च अलेवडं तस्स ।३।
• स्वज्ञातीनामुपरि ममत्वेऽव्युच्छिन्ने इत्यन्वयः । * आधसंघयणत्रिकोपेतः, 'धृत्या' चित्तस्वास्थ्येन युतः । - प्रतिमाप्ततिपद्यमानस्योत्कृष्टः श्रुताभिगमो यावदशपूर्वाण्यसंपूर्णानि, जघन्येन नवमस्य प्रत्याख्यानपूर्वस्य तृतीयमाचाराख्यं वस्तु यावत् । - व्युत्सृष्टः संस्काराकरणेन त्यक्तो - निर्ममत्वेन देहो येन सः ।
८३९
[繁靠靠靠靠赛蒙蒙