SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तिः श्रीतिलकाचार्य-: लघुवृत्तिः ८३८ [३३४] ****** पोसह चव्विहंम्मी, पडिपुत्रं सम्म जो उ अणुपाले । पंचमि पोसहकाले, पडिमं कुणई एगराईयं । ३ । प्रतिमां कायोत्सर्गम् । असिणाणवियडभोई, पंगासभोईत्ति जं भणियं होइ । दिवसउ न रत्ति, भुंजे मउलिकडे कच्छमविरोहे ।४ । 'मौलीकृतः ' मुकुटीकृतः, श्रावकमध्ये प्रधानतया स्थापितः । 'कच्छां न विरुध्यात्' न बध्नीयात् । इतः प्रभृति पौषधदिनेषु मुत्कलकच्छः स्यादित्यर्थः । विकटभोजीति कोऽर्थः ? प्रकाशभोजीति यद्भणितं भवति । दिय बंभयारि राई, परिमाणकडे अपोसहीएड । पोसहीउ रत्तीइ वि, नियमेणं बंभयारी हु ॥ ५ ॥ इय जाव पंचमासा, विहरइ एसाउ पंचमा पडिमा । छट्टाए बंभयारी, ता विहरे जाव छम्मासा ॥६॥ सत्तमी सत्त मासे, नवि आहारे सचित्तमाहारं । जं जं हिट्टिल्लाणं, तं तु उवरिमाण सव्वंपि ॥७॥ आरंभसयंकरणं, अट्ठमिया अट्ठमास वज्जेइ । नवमा पुण नवमासे, पेसारंभे विवज्जेइ ॥८ ॥ दसमा पुण दस मासे, उद्दिट्ठकडंपि भुंजइ न भत्तं । सो होई खुरमुंडो, सिहलिं वा धारइज्जाहि ।९। जं नियिमत्थजायं, पुच्छंत नियाण नवरि सो आह । जइ जाणइ तो साहे, अह नवि तो बेइ नो जाणे ॥१०॥ १. 'पगासण...' ख २. 'कछ नवि रोहे' प ख। 'कच्छमविरोहो' ल । • ततो दिवसे सर्वाहारान् भुङ्क्ते न तु रात्रौ इति शेषः । * 'पेसारंभे' प्रेष्यन्ते व्यापार्यन्ते इति प्रेष्या अन्ये लोकास्तेरारम्भः प्रेष्यारम्भस्तं वर्जयति परैरारम्भं न कारयतीत्यर्थः + 'सिहलिं' शिखाम् । - ******** ******** आ.नि. प्रतिक्रमणा ध्यययनम् सूत्रव्याख्या एकादशोपासकप्रतिमाभिः । गाथा - १२७३ ८३८
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy