SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तिः श्रीतिलकाचार्य लघुवृत्तिः ८३७ इत्येतैः । 'नवभिर्ब्रह्मचर्यगुप्तिभिः ' वसहिकहनिसिज्जइंदिय, कुङ्खंतरपुव्वकीलियपणीए । अइमायाहार विहू-सणा नवबंभगुत्तीओ ।१४। एताभिः सम्यगपरिपालिताभिः । 'दशविधे श्रमणधर्मे' खंतीइ मद्दवज्जव, मुत्ती तव संजमे य बोधव्वे । सचं सोयं आकिं चणं च बंभं च जइधम्मो ॥ १५ ॥ एतस्मिन् सम्यगननुष्ठिते । 'एकादशभिरुपासकप्रतिमाभिः' अभिग्रहरूपाभिः । ताश्चैताः । दंसणवयसामाइय, पोसहपडिमा अबंभ सचित्ते । आरंभपेसउद्दिट्ठ, वज्जए समणभूए य । १७ । आसामयमर्थः सम्मदंसणसंकाइ-सल्लपम्मुक्कसंजुओ जो उ । सेसगुण विप्पमुक्को, एसा खलु होइ पढमाउ ११ । सम्यग्दर्शनेन शङ्कादिशल्यप्रमुक्तेन संयुतः सम्यग्दर्शनशङ्कादिशल्यप्रमुक्तसंयुतः या पुण वयधारी, सामायकडो व तइय पडिमाए । होइ चउत्थी चउदसि, अट्ठमिमाईसु दिवसेसु |२| १. 'विभूसणाई' प 'विभूषणाओ' ल, 'विहूसणाइ' ख । ********** **** आ.नि. प्रतिक्रमणाध्ययनम् सूत्रव्याख्या एकादशोपासकप्रतिमाभिः । गाथा - १२७३ Eut ८३७ [३३३]
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy