________________
आवश्यक
निर्युक्तिः श्रीतिलकाचार्य
लघुवृत्तिः
८३७
इत्येतैः । 'नवभिर्ब्रह्मचर्यगुप्तिभिः '
वसहिकहनिसिज्जइंदिय, कुङ्खंतरपुव्वकीलियपणीए । अइमायाहार विहू-सणा नवबंभगुत्तीओ ।१४। एताभिः सम्यगपरिपालिताभिः । 'दशविधे श्रमणधर्मे'
खंतीइ मद्दवज्जव, मुत्ती तव संजमे य बोधव्वे । सचं सोयं आकिं चणं च बंभं च जइधम्मो ॥ १५ ॥ एतस्मिन् सम्यगननुष्ठिते । 'एकादशभिरुपासकप्रतिमाभिः' अभिग्रहरूपाभिः । ताश्चैताः । दंसणवयसामाइय, पोसहपडिमा अबंभ सचित्ते । आरंभपेसउद्दिट्ठ, वज्जए समणभूए य । १७ । आसामयमर्थः
सम्मदंसणसंकाइ-सल्लपम्मुक्कसंजुओ जो उ । सेसगुण विप्पमुक्को, एसा खलु होइ पढमाउ ११ । सम्यग्दर्शनेन शङ्कादिशल्यप्रमुक्तेन संयुतः सम्यग्दर्शनशङ्कादिशल्यप्रमुक्तसंयुतः
या पुण वयधारी, सामायकडो व तइय पडिमाए । होइ चउत्थी चउदसि, अट्ठमिमाईसु दिवसेसु |२|
१. 'विभूसणाई' प 'विभूषणाओ' ल, 'विहूसणाइ' ख ।
**********
****
आ.नि. प्रतिक्रमणाध्ययनम् सूत्रव्याख्या एकादशोपासकप्रतिमाभिः ।
गाथा - १२७३
Eut
८३७ [३३३]