________________
आवश्यक- एषणायामभिग्राहिकः, अमुकममुकं वस्तु न ग्रहीष्यामीत्याद्यभिग्रहवान् ।।
आ.नि. नियुक्तिः । गच्छाउ निक्खमित्ता, पडिवजे मासियं महापडिमं । दत्तेगभोयणस्स, पाणस्स वि एग जा मासं ।४।
प्रतिक्रमणाश्रीतिलकाचार्य- पैच्छा गच्छमईइ, एवं दुमासी तिमासी जा सत्त । नवरं दत्तिविवड्डी, जा सत्त उ सत्तमासीए ।५।
ध्ययनम् लघुवृत्तिः तत्तो य अट्ठमीया, हवई ऊ पढम सत्तराइंदी । तीई चउत्थचउत्थे-णऽपाणएणं अह विसेसो ।६।
सूत्रव्याख्या उत्ताणगपासल्ली-नेसज्जी वा (नैषज्जिकः आसनस्थः) ठाणे ठाइत्ता । सहउवसग्गे (सहत्युपसर्गान्) घोरे, दिव्वाई तत्थ अविकंपो ७।
द्वादशभिक्षुदुझावि एरिसञ्चिय, बहिया गामाइयाण नवरं तु । उक्कुडलगंडसाई, दंडायउउद्ध ठाइत्ता ।८।।
प्रतिमाभिः । ८४० तञ्चाएवि एवं, नवरं ठाणं तु तस्स गोदोही । वीरासणमहवावी, ठाइज व अंबखजो ह ।। ।
गाथा-१२७३ एमेव अहोराई, छटुं भत्तं अपाणगं नवरं । गामनगराण बहिया, वग्घारियपाणिए (प्रलम्बितपाणे:) ठायई ठाणं ।१०। एमेव एगराई, अट्ठमभत्तेण ठाणबाहिरओ । ईसीपब्भाराए, अणिमिसनयणेगदिट्ठीए ।११।
गच्छाद् निर्गत्य मासिकी प्रतिमा प्रतिपद्यते, तस्यां भोजनस्यका दत्तिरविच्छिन्नदानरूपा, पानस्याऽपि तत्रेकेव भवेत् । * मासादनु गच्छमुपैति विभूत्या, तथाहि सर्वप्रतिमानामन्ते । स गच्छस्थानासन्नग्राममेत्य गुर्वादीनां स्वं ज्ञापयति, ते च नृपादीनामुक्त्वा सर्वचर्चा प्रवेशयन्ति, राजाद्यभावे सङ्गोऽप्युल्लोचकरणतुर्यादिनादवासक्षेपायुत्सवैः प्रवेशयति । ८४० *. एकान्तरोपवासेनाऽपानकेन पारणे चाऽऽचाम्लयुक्तेन चरेत् ।- अर्ध्वमुख: शयितः, पार्श्वशयितः । उत्कटुकासनो बक्रकाष्ठशायी शिरःपाणिभिरेव पृष्ठप्रदेशेनेव बा*
[३३६] * स्पृष्टभूभागः, दण्डवदायतो वा स्थित्वा । * वामांहिदक्षिणोरूर्व वामोरूपरि दक्षिणोऽधवाआम्रफलवत् कुम्जाकारस्तिष्ठेत् ।
*****
*******