SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ आवश्यक- एसो य विही सव्वो, कायव्वु सिवंमि जो तहिं वसइ । असिवे खमण विवजी, काउस्सग्गं च वजिज्जा ।१२३ । आ.नि. निर्यक्तिः स्पष्टा । नवरं अशिवे क्षपणं कायोत्सर्ग च वर्जयेत् ।।१२३ ।। उपसंहारमाह - प्रतिक्रमणाश्रीतिलकाचार्य- एसो दिसाविभागो, नायब्वो दुविहदव्वगहणं च । वोसिरणं आलोयण, सुभासुभगईविसेसो य ।१२४ । ध्ययनम् लघुवृत्तिः । दिसाविभागो दिक्प्रदर्शनम् । द्विविधं द्रव्यग्रहणं पूर्वं तदाच्छादनाय निर्मलांशुकादेर्ग्रहणं । पश्चात्कुशादेः । ज्ञातव्यमिति सर्वत्र योगः सूत्रव्याख्या ।।१२४ ।। उक्ता अचित्तसंयतपारिष्ठापनिकी । असंयतमनुष्यपारिष्ठापनिकीमाह - पारिष्ठापनिकाअस्संजयमणुएहि, जा सा सा दुविहा होइ आणुपुबीए । सचित्तेहिं सुविहिया, अचित्तेहिं च नायव्वा ।१२५ । नियुक्तिः । पञ्चेन्द्रियस्पष्टा ।।१२५ ।। कथं पुनरसंयतमनुष्यपारिष्ठापनिकासंभवः ? परिष्ठापना कव्वट्ठगरूयस्स उ, बोसिरणं संजयाण वसहीए । उदयपह जणसमागम, ठिञ्च जहालोयणं कुजा ।१२६ । * असंयतमनुष्यः। काचिन्मिथ्यादृग् साधूड्डाहार्थं दुःका[ष्काले वा साधवः कृपया वर्तयिष्यन्तीति स्वैरिणी वा अपत्यं साधूपाश्रये मुञ्चेत् । मुञ्चन्ती चेद् दृश्यते गाथा-१२७३ तदा रोल: कार्यः, येन लोको मिलित्वा यत्किञ्चन करोति । नो चेदसागरिके उदकपथे जनसमागमस्थाने वा मुक्त्वा दूरस्थैविलोक्यते यावल्लोक: * स दृष्टः स्यात् ।।१२६ ।। अथाचित्तमनुष्यपरिष्ठापनामाह - ८३१ • अशिवे त्ववज्ञाहेतो उक्तविधिषु क्षपणं कायोत्सर्ग वर्जयेत्, लिच पावे न मोच्यम्, किन्तु मुहूर्त वसतो स्थाप्यते यथा स्वर्गतो वसप्तिस्थं स्वाङ्ग वीक्ष्य सम्यग्दृक् स्यात् । [३२७]] " समका
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy