SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ आवश्यक- पडिणीयसरीरछुहणे, वणीमगाई उ होइ अचित्ता । नो विक्ख कालकरणं, विप्पजहविगिचणं कुजा ।१२७ । आ.नि. नियुक्तिः * प्रत्यनीकः कोऽपि साधूड्डाहार्थं वसतौ मृतशरीरं निक्षिपेत् । वनीपको वा कोऽप्यागत्य म्रियते । 'कालकरणं' वैराग्यापन्नः कश्चिदुपाश्रये प्रतिक्रमणाश्रीतिलकाचार्य-* आगत्योद्वन्धनं तत्कालं कुर्यात् । दृष्टे रोल: क्रियते । नोपेक्षेत । यदि च मृतः, तस्य च कोऽपि नास्ति ततो विजने रात्रौ 'विप्पजहणा* ध्ययनम् लघुवृत्तिः * विसर्जनम् । 'विगिंचणा' तदुपधेरपि विवेकः परित्यागः ।।१२७ ।। नोमनुष्यपारिष्ठापनामाह - सूत्रव्याख्या नो(ग्र. १०००) मणुएहिं जा सा, तिरिएहिं सा य होइ दुविहा उ । सचित्तेहिं सुविहिया, अचित्तेहिं च नायव्वा ।१२८ । पारिष्ठापनिका नियुक्तिः । स्पष्टा ।।१२८।। पञ्चेन्द्रियचाउलोदगमाईहिं, जलचरमाईण होइ सञ्चित्ते । जलथलखहकालगए, अचित्तविगिंचणं कुजा ।१२९ । परिष्ठापना तन्दुलोदकादी मच्छुलिका मण्डूकी वा स्यात् । सजलाजले नीत्वा क्षिप्यते । तक्रादौ पूतरकादयः तेऽपि तद्वत् । जलस्थलखेचरा वा * नोमनुष्यः। शकुन्तिकादिमुखात् पतिता विजने त्यज्यन्ते ।।१२९ ।। नोत्रसप्राणपरिष्ठापनामाह - गाथा-१२७३ नोतसपाणेहिं जा सा, सा दुविहा होइ आणुपुवीए । आहारंमि सुविहिया !, नायव्वा नो य आहारे ।१३० । ८३२ स्पष्टा । नवरं नोआहार उपकरणादिः ।।१३०।। [३२८] ८३२ 準準準準準準準業準準準
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy