________________
आवश्यक- पडिणीयसरीरछुहणे, वणीमगाई उ होइ अचित्ता । नो विक्ख कालकरणं, विप्पजहविगिचणं कुजा ।१२७ ।
आ.नि. नियुक्तिः * प्रत्यनीकः कोऽपि साधूड्डाहार्थं वसतौ मृतशरीरं निक्षिपेत् । वनीपको वा कोऽप्यागत्य म्रियते । 'कालकरणं' वैराग्यापन्नः कश्चिदुपाश्रये प्रतिक्रमणाश्रीतिलकाचार्य-* आगत्योद्वन्धनं तत्कालं कुर्यात् । दृष्टे रोल: क्रियते । नोपेक्षेत । यदि च मृतः, तस्य च कोऽपि नास्ति ततो विजने रात्रौ 'विप्पजहणा* ध्ययनम् लघुवृत्तिः * विसर्जनम् । 'विगिंचणा' तदुपधेरपि विवेकः परित्यागः ।।१२७ ।। नोमनुष्यपारिष्ठापनामाह -
सूत्रव्याख्या नो(ग्र. १०००) मणुएहिं जा सा, तिरिएहिं सा य होइ दुविहा उ । सचित्तेहिं सुविहिया, अचित्तेहिं च नायव्वा ।१२८ ।
पारिष्ठापनिका
नियुक्तिः । स्पष्टा ।।१२८।।
पञ्चेन्द्रियचाउलोदगमाईहिं, जलचरमाईण होइ सञ्चित्ते । जलथलखहकालगए, अचित्तविगिंचणं कुजा ।१२९ ।
परिष्ठापना तन्दुलोदकादी मच्छुलिका मण्डूकी वा स्यात् । सजलाजले नीत्वा क्षिप्यते । तक्रादौ पूतरकादयः तेऽपि तद्वत् । जलस्थलखेचरा वा *
नोमनुष्यः। शकुन्तिकादिमुखात् पतिता विजने त्यज्यन्ते ।।१२९ ।। नोत्रसप्राणपरिष्ठापनामाह -
गाथा-१२७३ नोतसपाणेहिं जा सा, सा दुविहा होइ आणुपुवीए । आहारंमि सुविहिया !, नायव्वा नो य आहारे ।१३० ।
८३२ स्पष्टा । नवरं नोआहार उपकरणादिः ।।१३०।।
[३२८]
८३२
準準準準準準準業準準準