________________
प
आवश्यक- अजितशान्तिस्तवं पठित्वा स्तुतीश्च हीयमाना भणित्वा आचार्यान्तिके आगत्य अविधिपारिष्ठापनिकीकायोत्सर्गः कार्यः ।।११८ ।। क्षपणा- आ.नि. निर्यक्तिः स्वाध्यायिकद्वारमाह -
प्रतिक्रमणाख वणे य असज्झाए, रायणिय महानिनाय नियगा वा । सेसेसु नत्थि खमणं, नेव असज्झाइयं होइ ।११९।
ध्याययनम् ___ 'रायणिए' आचार्य 'महानिनादे'ऽतिप्रसिद्ध निजका वा तस्य तत्र स्युः । ततः क्षपणमस्वाध्यायिकं च कार्य न शेषेषु । एष शिवे विधिः । सत्रव्याख्या लघुवृत्तिः । येन च संस्तारकेण स बहिर्नीयते स विकरणः क्रियते खण्डीकृत्य परिष्ठाप्यते ।।११९ ।। अवलोकनद्वारमाह -
पारिष्ठापनिकाअवरज्जुअस्स तत्तो, सुत्तत्थविसारएहिं थेरेहिं । अवलोयण कायब्वा, सुभासुभगई निमित्तट्ठा ।१२०।
नियुक्तिः । ८३० स्पष्टा । नवरं अपरेद्यर्द्वितीयदिने ।
पञ्चेन्द्रियजं दिसि विकडियं खलु, सरीरगं अक्खयं तु संचिक्खे । तं दिसि सिवं वयंती, सुत्तत्थविसारया धीरा ।१२१ ।
परिष्ठापना यावन्ति च दिनानि तदक्षतं तिष्ठति तावन्ति वर्षाणि तस्यां दिशि शिवं सुभिक्षम् ।।१२१।। व्यवहारगतिमाह -
अचित्तसंयतः। थैलकरणे वेमाणिय, जोइसिओ वाणमंतर समंमि । गड्डाइ भवणवासी, एस गई से समासेणं ।१२२।
गाथा-१२७३ __इदं च सम्यग्दृष्टिदेवतादिः कुर्यादिति सम्भाव्यते । व्याख्यातं द्वारगाथाद्वयम् ।।१२२।। अथ योऽत्र विधिरुक्तः स क्व न कार्य इत्याह -- • अपरेधुद्धितीयदिने तस्य मृतदेहस्यावलोकनं कर्तव्यम्, शुभाशुभज्ञानार्थं गतिज्ञानार्थच । कस्य देहस्य ? सूरेमहर्टिकस्यानशनिनो महातपसो वा । शरीरं वस्यां दिशि विनिष्काशित
८३० खल अक्षतं च तिष्ठेत्तस्यां दिशि शिवं सुभिक्षादि वदन्ति । यावदिनं चाक्षतं तिष्ठेत्ताववर्षाणि सुभिक्षम् । * शवत्यागस्थण्डिले स्थूलकरण उन्नतभुवि रष्टायां वैमानिकः, समभुवि ०२६] ज्योतिय॑न्तरक्ष गड्ढायां गर्तायां भवनपतिः । इदं च सम्यग्दृष्टिदेवतादि कुर्यादिति सम्भाव्यते ।