________________
आवश्यक- असिवाइकारणेहि, तत्थ वसंताण जस्स जो उ तवो । अभिगहिउणभिगहिओ, सा तस्स उ जोगपरिवुड्डी ।११५ ।
आ.नि. नियुक्तिः अथाऽशिवादिकारणैामादिकं मोक्तुं न शक्यते ततस्तत्रैव वसतां यद्यस्य तपोऽभिगृहीतमनभिगृहीतं वास्ति तेन योगपरिवृद्धिः कार्या। श्रीतिलकाचार्य-* नमस्कारसहितवता पौरुषी, पौरुषीवता पुरिमार्द्ध इत्यादि ।।११५।। अथ नामग्रहणद्वारं -
* ध्ययनम् लघुवृत्तिः गिन्हइ नाम इक्कस्स, दुन्ह अहवावि हुन सव्वेसिं । खिप्पं तु लोयकरणं, परिनगणभेयबारसगं ।११६ ।
सूत्रव्याख्या
पारिष्ठापनिकात्रिपदी स्पष्टा । यावतां स 'नाम' गृह्णाति तावतां परिन्नत्ति' प्रत्याख्यानं - द्वादशदशमाष्टमादि गणभेदश्च क्रियते । ते गणानिन्ति ।।११६ ।।।
नियुक्तिः। प्रदक्षिणाद्वारमाह - ८२९
पञ्चेन्द्रिय* जो जहियं सो तत्तो, नियत्तई पयाहिणं न कायव्वं । उट्ठाणाइ दोसा, विराहणा बालवुड्डाई ।११७ ।
परिष्ठापना पूर्वार्द्ध स्पष्टम् । प्रायः कृतप्रदक्षिण उत्तिष्ठेत् । ततः उत्थानादिदोषाद्बालवृद्धादिविराधना । मृतो यत्संमुख उत्थितस्तत्संमुख एव* अचित्तसंयतः। धावति ।।११७।। कायोत्सर्गकरणद्वारमाह -
* गाथा-१२७३ उट्ठाणाई दोसा उ, हुंति तत्थेव काउसग्गंमि । आगम्मुवस्सए, गुरुसगासि अ विहीइ उस्सग्गो ।११८।
८२९ तत्रैव स्थण्डिलोपान्ते कायोत्सगों न क्रियते । उत्थानादिदोषसम्भवात् । ततश्चैत्यगृहे आगत्य चैत्यानि वन्दित्वा शान्तिनिमित्तं
[३२५] •यावतां नाम गृह्णाति तावतां क्षिप्रं लोचकरणम् । * परिठाप्य यो यत्र स तत एव निवर्तते प्रदक्षिणां न करोति ।