SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ आवश्यक- वसहि निवेसण साही, गाममझे य गामदारे य । अंतरउजाणंतर, निसीहिया उट्ठिए वुच्छं ।११३। आ.नि. नियुक्तिः वसतिरुपाश्रयः ।१। निवेशनं एकद्वारं वृत्तिपरिक्षिप्तम् ।२। साही गृहपतिः ।३। ग्राममध्यम् ।४ । ग्रामद्वारम् ।५। ग्रामोद्यानयोरन्तरे ।६। प्रतिक्रमणा श्रीतिलकाचार्य- उद्याने ७। उद्याननैषेधिक्योरन्तरे ।८। नैषेधिक्याम् । स्थण्डिलसंस्तरे ।९। ।।११३।। एषु वसत्यादिषु नवसु यद्युत्तिष्ठेत् तदा ध्ययनम् सूत्रव्याख्या लघुवृत्तिः वसहिनिवेसणसाही, गामद्धं चेव गाममुत्तव्यो । मंडलकंडुद्देसो, निसीहिया एय रजं तु ।११४।। पारिष्ठापनिका __ वसतिनिवेशनसाहिग्रामार्द्धग्राममण्डलकाण्डदेशराज्यानि यथासंख्यं मोक्तव्यानि 'मण्डलं' देशान्तर्गतो देशः । काण्डमण्डलादधिकतर- निर्यक्तिः । खण्डम् । एवं बहिर्नीयमाने विधिः । परिष्ठापिते मुहूर्त गीतार्थास्तत्र तिष्ठन्ति । तत्र च यदि नैषेधिक्या उत्थाय नैषेधिक्यादिषु वसत्यन्तेषु । ८२८ पञ्चेन्द्रियपतति, तदा विपरीतक्रमेण वसत्यादीनि त्याज्यानि ।।११४ ।। भाष्यकृदप्येतदाह - परिष्ठापना भा. वञ्चंते जो उ कमो, कडेवर पवेसणंमि वोञ्चत्थो । नवरं पुण नाणत्तं, गामदारंमि बोधव्वं ।।२०७।। अचित्तसंयतः। गाथा-१२७३ 'व्रजति' निर्गच्छति कलेवरे यः क्रम उक्तः । प्रवेशेऽपि 'व्यस्तो' विपरीतः स एव । ग्रामद्वारे 'पुनर्नानात्वं' भेदः, कोऽर्थः ? उभयथापि ग्रामस्त्याज्यः, नात्र विपर्ययः । बीयं वसहिमयंते तं चिय अन्नं च मुंचए रजं । तप्पभिई तिनेवय रज्जाणि मुयंति पविसंते [प्र] स्पष्टा । ८२८ .परिष्ठापिते सति यदि उत्तिष्ठेत् तत्र । [३२४]
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy