SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ आवश्यक- तत्र महास्थण्डिले विषमे संस्तरे दोषानाह - आ.नि. नियुक्तिः विसमा जइ हुन तणा, उवरिं मझेव हिट्ठओ वावि । मरणं गेलनं वा, तिन्हंपि हु निहिसे तत्थ ।१०८। प्रतिक्रमणाश्रीतिलकाचार्य-* उवरिं आयरियाणं, मज्झे वसभाण हिट्ठ भिक्खूणं । तिन्हंपि रक्खणट्ठा, सव्वत्थ समो उ कायब्बो ।१०९। ___ध्ययनम् लघुवृत्तिः जत्थ य नत्थि तिणाई, चुन्नेहिं तत्थ केसरेहिं वा । कायव्वुत्थ ककारो, हिट्ठि तकारं च बंधिज्जा ।११०। सूत्रव्याख्या स्पष्टा । शीर्षद्वारं - पारिष्ठापनिका जाइ दिसाए गामो, तत्तो सीसं तु होइ कायव्वं । उटुिंतरक्खणट्ठा, एस विही से समासेणं ।१११। नियुक्तिः । ८२७ उपाश्रयादपि निःसारयद्भिः प्रथमं पादा निःसार्या उत्तिष्ठद्रक्षणार्थम् । उत्तिष्ठेच्चेत्तथैव बहिर्मुखो गच्छेत् ।।१११।। अथोपकरणद्वारं -* पञ्चेन्द्रिय[३२३] चिंधट्ठा उवगरणं, दोसा उ भवे अचिंधकरणंमि । मिच्छत्तं स व राया व, कुणइ गामाण वहकरणं ।११२। परिष्ठापना मुखवस्त्रिकारजोहरणचोलपट्टादिकं तस्य चिह्नार्थं कर्तव्यम् । तदकरणे स वा साधुः उज्जयनीश्रावकवत् शाक्यानां रक्तांशुक-* - अचित्तसंयतः। चिह्नान्मिथ्यात्वं व्रजेत् । स च शाक्यपरिवेषणायामाचार्यः प्रतिबोधित: कियन्तस्तादृशाः प्रतिबोद्धारो भविष्यन्ति । राजा वा कौटुम्बिकः गाथा-१२७३ कोऽपि विनाशित इति ग्रामवधकरणं कुर्यात् ।।११२ ।। अथोत्थानद्वारमाह - ८२७ * यत्र तृणानि न विद्यन्ते तत्र चूर्णागकेसरेर्वाऽव्युच्छिन्नया धारया ककारः कर्तव्यः अधस्ताच्च तकारो बद्धव्यः । (दीपिकायाम) । तदभावे प्रलेपादिभिः अव्युच्छिन्नया धारया कत इत्यक्षरं कर्तव्यम् । (ज्ञानसागरचूर्णा) । यस्यां दिशि ग्रामस्तस्यां दिशि परिष्ठापतिः शीर्ष कार्यम् । • उज्जयनीश्रावको बौद्धलिामृतो देवो जातः, स्वदेहे बौद्धलि हटा मिथ्यात्वं गतः। *******
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy