________________
*
आवश्यक- अस्सिणिकत्तियमिगसिर, पूसो मह फग्गु हत्थ चित्ता य । अणुराह मूल साढा, सवणधणिट्ठा य भद्दवया ।१०२।
आ.नि. नियुक्तिः तह रेवइत्ति एए, पन्नरस हवंति तीसइमुहुत्ता । नक्खत्ता नायव्वा, परठवणविहीइ कुसलेण ।१०३।
प्रतिक्रमणा। श्रीतिलकाचार्यसयभिसया भरणीओ, अदा असिलेससाइजिट्ठा य । एए छन्नक्खत्ता, पन्नरसमुहत्तसंजोगा ।१०४।
ध्ययनम् लघुवृत्तिः अथ पानकद्वारं -
सूत्रव्याख्या सुत्तत्थतदुभयविऊ, पुरओ घित्तूण पाणग कुसे य । गच्छइ जइ सागरियं, परिट्ठवेऊण आयमणं ।१०५।।
पारिष्ठापनिका सूत्रार्थतदुभयवित् पानकं कुशांश्च चतुरङ्गुलाधिकहस्तप्रमाणान् गृहीत्वा पुरतो गच्छति । परिष्ठाप्य च यथोड्डाहो न भवति, तथा आचमनं *
नियुक्तिः । ८२६
पञ्चेन्द्रियहस्तपादादिशौचं कुर्वन्ति ।।१०५ ।। अथ निवर्त्तनद्वारं -
परिष्ठापना थंडिलवाघाएणं, अहवावि अइच्छिए अणाभोगा । भमिऊण उवागच्छे, तेणेव पहेण न नियत्ते ।१०६ ।
अचित्तसंयतः। * एवं मृते बहिर्जीते हरितादिना स्थण्डिले व्याघाते अनाभोगादतिक्रान्ते वा स्थण्डिले, अतिक्रम्य वा स्थण्डिलं अग्रतो गमने, भ्रान्त्वा तस्य * *प्रदक्षिणामकुर्वद्भिः स्थण्डिले उपगन्तव्यम् । तेनैव पथा न निवर्त्तनं कार्यम् । अथ तृणद्वारं -
८२६ * कुसमुट्ठी एगाए, अवुच्छिनाइ तत्थ धाराए । संथारं संथरिजा, सव्वत्थ समो य कायव्यो ।१०७। * .यदा स्थण्डिलं प्रमाणितं भवति तदा कुशमुष्ट्येकयाऽव्युछिन्नया धारया संस्तारकः संस्तीर्यते, स च सर्वत्र समः कर्तव्यः ।
[३२२]
**
*
業準準準準準準準
業業紧紧紧紧紧紧紧紧業