SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ * आवश्यक- अस्सिणिकत्तियमिगसिर, पूसो मह फग्गु हत्थ चित्ता य । अणुराह मूल साढा, सवणधणिट्ठा य भद्दवया ।१०२। आ.नि. नियुक्तिः तह रेवइत्ति एए, पन्नरस हवंति तीसइमुहुत्ता । नक्खत्ता नायव्वा, परठवणविहीइ कुसलेण ।१०३। प्रतिक्रमणा। श्रीतिलकाचार्यसयभिसया भरणीओ, अदा असिलेससाइजिट्ठा य । एए छन्नक्खत्ता, पन्नरसमुहत्तसंजोगा ।१०४। ध्ययनम् लघुवृत्तिः अथ पानकद्वारं - सूत्रव्याख्या सुत्तत्थतदुभयविऊ, पुरओ घित्तूण पाणग कुसे य । गच्छइ जइ सागरियं, परिट्ठवेऊण आयमणं ।१०५।। पारिष्ठापनिका सूत्रार्थतदुभयवित् पानकं कुशांश्च चतुरङ्गुलाधिकहस्तप्रमाणान् गृहीत्वा पुरतो गच्छति । परिष्ठाप्य च यथोड्डाहो न भवति, तथा आचमनं * नियुक्तिः । ८२६ पञ्चेन्द्रियहस्तपादादिशौचं कुर्वन्ति ।।१०५ ।। अथ निवर्त्तनद्वारं - परिष्ठापना थंडिलवाघाएणं, अहवावि अइच्छिए अणाभोगा । भमिऊण उवागच्छे, तेणेव पहेण न नियत्ते ।१०६ । अचित्तसंयतः। * एवं मृते बहिर्जीते हरितादिना स्थण्डिले व्याघाते अनाभोगादतिक्रान्ते वा स्थण्डिले, अतिक्रम्य वा स्थण्डिलं अग्रतो गमने, भ्रान्त्वा तस्य * *प्रदक्षिणामकुर्वद्भिः स्थण्डिले उपगन्तव्यम् । तेनैव पथा न निवर्त्तनं कार्यम् । अथ तृणद्वारं - ८२६ * कुसमुट्ठी एगाए, अवुच्छिनाइ तत्थ धाराए । संथारं संथरिजा, सव्वत्थ समो य कायव्यो ।१०७। * .यदा स्थण्डिलं प्रमाणितं भवति तदा कुशमुष्ट्येकयाऽव्युछिन्नया धारया संस्तारकः संस्तीर्यते, स च सर्वत्र समः कर्तव्यः । [३२२] ** * 業準準準準準準準 業業紧紧紧紧紧紧紧紧業
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy