________________
आसां व्याख्या - यदा कालगतो दिवा वा रात्रौ वा स साधुनि:का[ष्कारणे तदैव विसWः । कारणं तु रात्रौ स्तेनभयं स्यात् । स वा आ.नि. नियुक्तिः साधुस्तत्र प्रसिद्धः स्यात् । स्वजना वा तस्य तत्र स्युः । आचार्यो वा अनशनी वा स्यात् । ततो रात्रौ धर्तव्यः । तस्य चार्य विधिः । छेदनं * प्रतिक्रमणाश्रीतिलकाचार्य- अङ्गुष्ठाङ्गुल्योर्विचाले । बन्धनं तु पादाङ्गुष्ठादेः । 'जागरण' बालादीनपसार्य गीतार्थाः समर्थाः कुर्वन्ति । उत्तिष्ठेच्चेत् कायिकीमात्रकात् कायिकी * ध्ययनम् लघवत्तिः हस्तपुटे कृत्वा सिशन्ति । अच्छिन्नं अबद्धं वाऽन्याविष्टं व्यन्तराऽधिष्ठितं शरीरं स्यात् । प्रान्ता वा प्रत्यनीका देवता तत्प्रविश्योत्तिष्ठेत । सूत्रव्याख्या
*तदा कायिक्या सव्यहस्तेन सिक्त्वा एवं वदन्ति - मा उत्तिष्ठ बुध्यस्व गुह्यक ! अथ वित्रासादि कुर्यात्, ततोऽभीतेन पूर्वोक्तविधिना तदैव पारिष्ठापनिका*व्युत्सर्गः कार्य: ।।९७-९९।।
नियुक्तिः ।
पञ्चेन्द्रियकुशप्रतिमाद्वारमाह -
परिष्ठापना दुन्नि य दिवड्डखित्ते, दब्भमया पुत्तला उ कायव्वा । समखित्तंमि य इक्को, अवऽभीई न कायव्वो ॥१००।
अचित्तसंयतः। 'दिवड्ड खित्ते' पञ्चचत्वारिंशन्मुहूर्ते द्वौ पुत्रको कार्यों, समक्षेत्रे त्रिंशन्मुहूर्ते चैकः, अपार्धे पञ्चदशमुहूर्तेऽभिजिति च न कार्यः ।।१०।।
गाथा-१२७३ तिने च उत्तराई (उत्तराफाल्गुनि उत्तराषाढा उत्तरभद्रपदा), पुणबसू रोहिणी विसाहा य । एए छ नक्खत्ता, पणयालमुहुत्तसंजोगा ।१०१।*
८२५ •"दिव' सार्द्धक्षेत्रे, नक्षत्र इति गम्यते । अर्थात् पञ्चचत्वारिंशन्मुहूर्त्तसंयोगे नक्षत्रे विद्यमाने सति दो पुत्रको कार्या, समक्षेत्रे-अर्थात् त्रिंशत्मुहूर्त्तसंयोगे नक्षत्रे विद्यमाने सति * * एकः । अपार्षे क्षेत्रे-अर्थात् पञ्चदशमुहूर्तसंयोगे नक्षत्रे सति, अभिजिति च नक्षत्रे सति न कार्यः ।
[३२१]
८२५
Ekkkk