________________
आवश्यक- सर्वासु दिक्षु त्रीणि महास्थण्डिलानि प्रतिलेख्यानि । कदाचित्कुत्रापि व्याघात: स्यात् । प्रथमाद्यसत्तायां उत्तरोत्तरासु परिष्ठाप्यते । आ.नि. नियुक्तिः प्रथमादिसद्भावे च उत्तरोत्तरासु परिष्ठापने तत्तदुक्ता दोषाः स्युः ।।९२-९४ ।। दिग्द्वारं गतम् । अणं नन्त]तकाष्ठद्वारमाह -
प्रतिक्रमणाश्रीतिलकाचार्य- पुट्विं दव्वालोयण, पुब्बिं गहणं च णंतकट्ठस्स । गच्छंमि एस कप्पो, अणिमित्ते होअवक्कमणं ।१५।
ध्ययनम् लघुवृत्तिः के पूर्व तिष्ठत एव तृणडगलक्षारादिद्रव्यमालोकयन्ति । पूर्व ग्रहणं च 'अनन्तकस्य' मृतछादनाय वस्त्रस्य निर्मलस्य । तथा 'कट्ठस्स' :
सूत्रव्याख्या तद्वहनयोग्यकाष्ठस्यौपग्रहिकस्य गच्छे एष कल्प: । अनिमित्ते अकस्मान्मरणे भवत्यपक्रमणम्, तदेव तस्य विसर्जनम् । णंतकट्ठद्वार
पारिष्ठापनिकागतम् । कालद्वारमाह । स च दिवा रात्रौ वा कालं कुर्यात् ।।९५।। तत्र
नियुक्तिः । ८२४
पञ्चेन्द्रियसहसा कालगयंमी, मुणिणा सुत्तत्थगहियसारेणं । न विसाओ कायचो, कायव्व विहीइ वोसिरणं ।९६ ।
परिष्ठापना सहसा कालगतेऽहिविषादिना ।।९६।।
अचित्तसंयतः। जं वेलं कालगओ, निकारण कारणे भवे रोहो । छेयणबंधणजग्गण-काइयमत्ते य हत्थउडे ।९७। ।
गाथा-१२७३ अन्नाइदुसरीरे, पंता वा देवया य उद्विज्जा । काइय सवहत्थेणं, मा उद्वे बुज्झ गुज्झगा ।९८। वित्तासिज हसिज व, भीमं वा अट्टहास मुंचिज्जा । अब्भीएणं तत्थ उ, कायव्य विहीइ बोसिरणं ।९९।
८२४ .तथाऽप्याद्याया एवं गुणः इति शेषः । * अत्र व्याख्या - तदेव काष्ठग्रहणेउपक्रमणेऽधिकरणं स्यात् । तच्च काष्ठं मृतं परिष्ठाप्य सागारिकाशयं ज्ञात्वा पश्चादानेयं वा परिष्ठाय [३२०]
वा
।