________________
आवश्यक
नियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
५१९
1
क्षितिप्रतिष्ठितं नाम, पुरं द्वौ तत्र सोदरी । अर्हनतोऽर्हन्मित्रश्च, ज्येष्ठभार्या लघौ रता । १ । लघुर्नेच्छति तां चाह, भ्रातरं मे न पश्यसि । पतिं व्यापाद्य सा भूयस्तमूचे नान्वमंस्त सः ॥ २ । निर्वेदेनाऽथ तेनैव स, लघुर्व्रतमाददे । तद्रक्ता साऽपि मृत्वाऽभूत्, ग्रामे क्वाप्यार्त्तितः शुनी ॥३॥ साधवोऽपि ययुस्तत्र शुन्याऽदर्शि मुनिः स च । तदैवागत्य साऽऽश्लेषं, मुहुर्भर्त्तुरिवाऽकरोत् ॥४। नष्टः साधुर्मृता साऽर्थ, जाताऽटव्यां च मर्कटी । तस्या एव च मध्येनाऽटव्या यातां कथञ्चन ॥५॥ अन्तर्मुनीनां तं वीक्ष्य, प्रेम्णा शिश्लेष मर्कटी । ताम् विमोच्याऽथ कष्टेन, स कथञ्चित्पलायितः ॥६। मृत्वा तत्रापि सा जज्ञे, यक्षा तं प्रेक्ष्य साऽवधेः । नैच्छन्मामेष तच्छिद्राणीक्षते न त्ववैक्षत ॥ ७ ॥ ॥ समानवयसोऽवोचन् हसन्तस्तं च साधवः । त्वमर्हन्मित्र ! धन्योऽसि यच्छुनीमर्कटीप्रियः ॥ ८ । अन्यदा क्रमलङ्घयं स, जलवाहं विलङ्घितुम् । प्रमादाद्गतिभेदेन, पदं प्रासारयन्मुनिः । ९ । तस्य तच्छिद्रमासाद्य, सा चिच्छेदांहिमूरुतः । स मिथ्यादुः कृष्कृतिं जल्पनपतत्तज्जलाद्बहिः । १० । सम्यग्दृष्टिसुरी तां च निर्द्धाट्य तं मुनेः क्रमम् । तदैवालगयद्रूढो, देवताऽतिशयेन सः । ११ । ।
1
१. 'प्रजाता' ख
************
**********
आ.नि.
नमस्कार
निर्युक्तिः ।
वस्तुद्वारे रागे अर्हनतोऽर्हन्मित्र
कथा ।
गाथा- ९९८
५१९
[१५]