________________
आवश्यक
RRRRRR
मिच्छत्तकालियावाय-विरहिए संमत्तगजहपवाए । एगसमएण पत्ता, सिद्धिवसहिपट्टणं पोया ।।९१३ ।। नियुक्तिः
'कालिकावातः' सामुद्रोऽसाध्यः । 'गर्जहः' प्रवातोऽनुकूलः । 'पोता' जीवबोधिस्थाः । अर्हनिर्यामकवशात् ।।९१३ ।। तथा - श्रीतिलकाचार्य
निजामयरयणाणं, अमूढनाणमइकन्नधाराणं । वंदामि विणयपणओ, तिविहेण तिदंडविरयाणं ।।९१४ ।। लघुवृत्तिः
'निर्यामकरत्नेभ्यः' अर्हदयः । मतिप्रधान: कर्णधारोऽरित्रवाहको मतिकर्णधारः । अमूढज्ञानमेव मतिकर्णधारो येषां तेभ्यः । द्वारम् ।।९१४ ।। * तृतीयद्वारमाह -
पालिंति जहा गावो, गोवा अहिसावयाइदुग्गेहिं । पवरतणपाणियाणि य, वणाणि पाविंति तह चेव ।।९१५ ।। ५१८ जीवनिकाया गावो, जं ते पालिंति तो महागोवा । मरणाइभया हि जिणा, निव्वाणवणं च पाविति ।।९१६ ।।
तो उवयारित्तणओ, नमोरिहा भवियजीवलोगस्स । सव्वस्सेह जिणिंदा, लोगुत्तमभावओ तहय ।।९१७ ।। 'नमोर्हाः' नमस्कारार्हः ।।९१५-९१६-९१७ ।। नमोऽहत्त्वे हेतुमाह -
रागद्दोसकसाए, इंदियाणि य पंचवि । परिसहे उवस्सग्गे, नामयंता नमोऽरिहा ।।९१८ ।। स्पष्टा ।। ९१८ ।। तत्रादौ रागे उदाहरणं - १. बोहिस्थाः छ प । 'बोधित्थाः' ल, 'जीवा बोधिस्थाः' ल ।
आ.नि. नमस्कारनियुक्तिः वस्तुद्वारे
अर्हतां नमस्कार्यत्वे हेतुः । गाथा-९१३
९१८
५१८
RRA
[१४]
ka