SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ आवश्यक RRRRRR मिच्छत्तकालियावाय-विरहिए संमत्तगजहपवाए । एगसमएण पत्ता, सिद्धिवसहिपट्टणं पोया ।।९१३ ।। नियुक्तिः 'कालिकावातः' सामुद्रोऽसाध्यः । 'गर्जहः' प्रवातोऽनुकूलः । 'पोता' जीवबोधिस्थाः । अर्हनिर्यामकवशात् ।।९१३ ।। तथा - श्रीतिलकाचार्य निजामयरयणाणं, अमूढनाणमइकन्नधाराणं । वंदामि विणयपणओ, तिविहेण तिदंडविरयाणं ।।९१४ ।। लघुवृत्तिः 'निर्यामकरत्नेभ्यः' अर्हदयः । मतिप्रधान: कर्णधारोऽरित्रवाहको मतिकर्णधारः । अमूढज्ञानमेव मतिकर्णधारो येषां तेभ्यः । द्वारम् ।।९१४ ।। * तृतीयद्वारमाह - पालिंति जहा गावो, गोवा अहिसावयाइदुग्गेहिं । पवरतणपाणियाणि य, वणाणि पाविंति तह चेव ।।९१५ ।। ५१८ जीवनिकाया गावो, जं ते पालिंति तो महागोवा । मरणाइभया हि जिणा, निव्वाणवणं च पाविति ।।९१६ ।। तो उवयारित्तणओ, नमोरिहा भवियजीवलोगस्स । सव्वस्सेह जिणिंदा, लोगुत्तमभावओ तहय ।।९१७ ।। 'नमोर्हाः' नमस्कारार्हः ।।९१५-९१६-९१७ ।। नमोऽहत्त्वे हेतुमाह - रागद्दोसकसाए, इंदियाणि य पंचवि । परिसहे उवस्सग्गे, नामयंता नमोऽरिहा ।।९१८ ।। स्पष्टा ।। ९१८ ।। तत्रादौ रागे उदाहरणं - १. बोहिस्थाः छ प । 'बोधित्थाः' ल, 'जीवा बोधिस्थाः' ल । आ.नि. नमस्कारनियुक्तिः वस्तुद्वारे अर्हतां नमस्कार्यत्वे हेतुः । गाथा-९१३ ९१८ ५१८ RRA [१४] ka
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy