________________
आवश्यक
निर्युक्तिः श्रीतिलकाचार्य
लघुवृत्तिः
५१७
*****
अरिहो य नक्कारस्स, भावओ खीणरागमयमोहो । मुक्खत्थीणंपि जिणो, तहेव जम्हा अओ अरिहा ।। ९०८ ।। स्पष्टा नवरं 'मद 'शब्देन द्वेषो वाच्यः ।। ९०८ ।। तथा
संसाराअडवीए, मिच्छत्तऽन्नाणमोहियपहाए । जेहिं कय देसियत्तं, ते अरिहंते पणिवयामो ।।९०९ ।।
स्पष्टा नवरं 'देशिकत्वं' दर्शकत्वम् ।। १०९ ।। तथा
सम्मदंसणदिट्ठो, नाणेण य तेहिं सुठु उवलद्धो । चरणकरणेण पहओ, निव्वाणपहो जिणिदेहिं । । ९९० ।। स्पष्टा नवरं 'प्रहतः क्षुण्णः । । ९९० ।। तथा
सिद्धिवसहि उवगया, निव्वाणसुहं च ते अणुप्पत्ता । सासयमव्वाबाहं, पत्ता अयरामरं ठाणं । । ९११ । । स्पष्टा । नवरं 'निर्वाणसुखं' निरतिशयसुखम् । द्वारम् । । ९११ ।। द्वितीयद्वाराह
पाविंति जहा पारं, सम्मं निज्जामया समुद्दस्स । भवजलहिस्स जिणिंदा, तहेव तम्हा अओ अरिहा ।।९१२ ।। स्पष्टा । नवरं । 'अर्हाः ' पूज्याः ।।९१२ । । तथा
१. 'क'
पल
।। ९०४ ।। गाथायां प्रदर्शितं निर्यामकद्वारं ग्राह्यम् ।
******************************
आ.नि.
नमस्कार
निर्युक्तिः
वस्तुद्वारे
अर्हतां नमस्कार्यत्वे हेतुः ।
गाथा ९०८
९१२
५१७
[१३]