________________
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
पान्थाः संसारिणो जीवा, भवो भावाटवी पुनः ।२२। ऋजुमार्ग: साधुधर्मो, गृहिधर्मस्ततोऽपरः । सिंहव्याघ्रो रागद्वेषावासर्वार्थानुगामिनो ।२३। वसत्यः स्त्र्यादिसंसक्ताः, सहृक्षच्छायया समाः । जरदृक्षोपमानास्तु, निरवद्याः प्रतिश्रयाः ।२४। पार्श्वस्थाद्याः पुनः पार्श्वस्थालातृपुरुषोपमाः । ज्वलद्दावानल: क्रोधो, मानो दुर्गमहीधरः ।२५। वंशजालिः पुनर्माया, लोभो गर्तस्तु दुर्भरः । फलप्रायाश्च विषया, वेतालास्तु परीषहाः ।२६ । दुर्लभं चैषणीयाऽन्नं, ध्यानं द्वो प्रहरी निशि । प्रयाणं तूद्यमो नित्यं, मोक्षश्चेप्सितपत्तनम् ।२७। शिलादो वर्णलिखनं, सिद्धान्तग्रन्थनिर्मितिः । पश्चाद्धावि मुनीन्द्राणां, गतगम्याध्वसंविदे ।२८। इष्टपू:प्राप्तिसाहाय्यान्नम्यते सार्थपो यथा । एवं मोक्षपुरावाप्युपकारी नम्यते जिनः ।२९। उक्तसङ्ग्रहमाह -
जह तमिह सत्थवाहं, नमइ जणो तं पुरं तु गंतुमणो । परमुवयारित्तणओ, निविग्घत्थं च भत्तीए ।।९०७।। स्पष्टा ।।९०७।।
आ.नि. नमस्कार नियुक्तिः वस्तुद्वारे
अर्हतां नमस्कार्यत्वे
हेतुः । गाथा-९०७
५१६
५१६
*
[१२]
*