SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः अन्यथालङ्घने तु स्यात्, स्खलनायेम॒तिः क्वचित् । पुरस्तादस्ति गुपिलगह्वरा वंशजालिका ।१२। सा विलच्या झगित्येव, तत्रस्थानां महापदः । अल्पीयानस्ति गर्तोऽग्रे, सर्वदा तत्समीपगः ।१३। द्विजो मनोरथाभिख्यो, वक्तयेनं पूरयेति सः । वचस्तस्यावमन्तव्यं, पूर्यः स्तोकोऽपि नैव सः ।१४। वर्धते पूर्यमाणः स, खनित्रः खन्यमानवत् । तथा पञ्च प्रकाराणि, स्निग्धमुग्धानि वर्णतः ।१५। न प्रेक्ष्याणि न भक्ष्याणि, किम्पाकानां फलानि च । द्वाविंशतिः करालास्तु, वेताला विद्रवन्ति च ।१६। न गण्यास्ते तथा सारा, आहारास्तत्र दुर्लभाः । द्वौ यामौ निश्यपि स्वापः, सर्वदापि प्रयाणकम् ।१७। गच्छद्धिरेवमश्रान्तमटवी लहचते लघु । प्राप्यते पुरमिष्टं च, तत्र चाऽऽसाद्यते सुखम् ।१८। तत्र केचित्सम तेन, प्रवृत्ताः सरलाऽध्वना । इतरेण पुनः केचित्, स प्रशस्तेऽहि निर्ययो ।१९। पृष्ठानुगामिलोकानां, शिलादौ वर्ल्स वेदितुम् । गताऽगताध्वमानं च, लिखन् वर्णान् जगाम सः ।२०। तन्निदेशकृतो येऽत्र, लिखितानुसृतश्च ये । ते सर्वेऽपि समं तेन, सम्प्राप्ताः पुरमीप्सितम् ।२१। निषिद्धकारिणो ये च, याता यास्यन्ति वा न ते । जिनेन्द्रः सार्थवाहोऽत्र, घोषणा धर्मदेशना । १. 'सृताच'-प,ल। आ.नि. नमस्कारनियुक्तिः वस्तुद्वारे अर्हता नमस्कार्यत्वे हेतुः द्रव्यभावाटवी कथा । गाथा-९०६ ५१५ [११] ५१५
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy