________________
आवश्यक
निर्युक्तिः श्रीतिलकाचार्यलघुवृत्तिः
५१४
********
इहास्ति हास्तिकाश्वीयरथपादातसङ्कुलम् । वसन्तपुरमुर्वीस्थमप्यधः कारि यद्दिवः ।१ । सार्थवाहो धनस्तत्र, गन्तुं देशान्तरं प्रति । प्रस्थितः कारयामास, घोषणां पुरि सर्वतः ॥ २ ।
यः कोऽप्यस्ति यियासुः स, सर्वोऽप्येतु मया सह । मिलितानां च सर्वेषामाख्यन् मार्गगुणाऽगुणान् ॥३॥ तत्रैकः सरलोऽध्वाऽन्यो, वक्रश्चेत्तेन गम्यते । मनाक्सुखेन किन्त्विष्टपुरावाप्तिश्चिराद् भवेत् ॥४ ॥ यः पुनः सरलः पन्था, अन्ते मिलति सोऽपि च । गम्यते सत्वरं तेन, कष्टेन महता परम् ॥५ । तत्राऽऽदितोऽपि मार्गे स्तः, सिंहव्याघ्रौ बिभीषणौ । भीतानां त्यक्तमार्गाणां तावनर्थाय नाऽन्यथा ॥ ६ ॥ इष्टपूर्दर्शनं यावत्तावत्तौ चानुधावतः । तत्रैके तरवः सन्ति, पत्रपुष्पफलाद्भुताः ॥७ ॥ तच्छायास्वपि विश्रान्तिर्न कार्या मृत्यवे हिताः । ये जीर्णशीर्णपर्णाद्याः, स्थेयमीषत्तदाश्रये ॥८ ॥ मनोज्ञरूपलावण्या, मनोहरगिरो नराः । भूयांसो मार्गपार्श्वस्थास्तत्राऽऽह्नयन्ति वत्सलाः । ९ । श्रव्यं न तद्वचो मोच्या, न मच्छिक्षा कदाचन । दावाग्निः प्रज्वलन्मार्गे, विध्याप्यः सततोद्यतैः । १० । अविध्यातः पुनः सर्व नियमान्निर्दहत्यसौ । अग्रेऽतिदुर्गः शैलोऽस्ति, सोपयोगः स लङ्घयते ॥ ११ ॥
१. 'प्यथः कारयदिवः' ल प
********
आ.नि.
नमस्कार
निर्युक्तिः ।
वस्तुद्वारे
अर्हतां
नमस्कार्यत्वे
हेतुः
द्रव्यभावाटवी
कथा ।
गाथा - ९०६
५१४
[१०]