SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ **** आवश्यक- *आद्यस्तत्परिणतो जीवः । द्वितीयोऽतत्परिणतो लब्धिशून्यो वा । तृतीयो देशोननमस्कारः । चतुर्थो देशोनोऽनमस्कारः । नोशब्दस्य देश आ.नि. नियुक्तिः ॐ निषेधपरत्वात् । एषापि च प्ररूपणा उभयमीलनानवधा ।।९०२।। तेसिमो हेऊ' त्ति (गाथा - ९०१) प्रागुक्तं तत्रेदानी हेतुगाथामाह - * नमस्कारश्रीतिलकाचार्य- मग्गे अविप्पणासो,'आयारो 'विणयया सहायत्तं । पंचविहनमुक्कारं, करेमि एएहिं हेऊहिं ।।९०३।। नियुक्तिः । लघुवृत्तिः सम्यक्त्वादिर्मोक्षमार्गोऽमीभिर्दशित इति मार्गोऽर्हतां नमस्कार्यत्वे हेतुः, 'अविप्रणाशः' शाश्वतत्वं सिद्धानाम्, आचारः पञ्चविध: * वस्तुद्वारे आचार्याणाम्, विनयः सिद्धान्तविनयन-प्रापणम्, उपाध्यायानाम्, सहायत्वं-साधुधर्मानुष्ठायिनां साहाय्यकरणं साधूनां नमस्कार्यत्वे हेतुः । * अर्हतां *समासेनोक्ता अर्हदादिगुणाः ।।९०३।। विस्तारेणाह - नमस्कार्यत्वे हेतुः ५१३ ___अडवीइ देसियत्तं (१), तहेव निजामया समुदंमि (२) । छक्कायरक्खणट्ठा, महगोवा तेण वुझंति (३) ।।९०४ ।। * गाथा-९०३अटव्यां देशकत्वं कृतम् । तथैव निर्यामकाः समुद्रे जाताः । षट्कायरक्षणार्थं 'महागोपाः' महारक्षका अर्हन्तस्तेनोच्यन्ते ।।९०४।। आद्यावयवं सयुक्तिकमाह - अडविं सपञ्चवायं, वोलेउं देसिओवएसेणं । पाविंति जहिट्ठपुरं, भवाडविंपी तहा जीवा ।।९०५।। ५१३ पाविंति निब्बुइपुरिं, जिणोवइटेण चेव मग्गेणं । अडवीइ देसियत्तं, एवं नेयं जिणिंदाणं ।।९०६।। स्पष्टे । इहाटवी द्विधा, द्रव्याटवी भावाटवी च ।।९०५-९०६ ।। तयोः कथा - 華華華藥業準準準準準
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy