SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ आवश्यक- क्षायोपशमिके नमस्कारः । यथेह श्रेणिकादीनां क्षायिकसम्यक्त्वचारित्रवतां उपशमश्रेणिप्रतिपन्नानां च विद्यमाने अपि मतिश्रुते न* आ.नि. नियुक्तिः *क्षायोपशमभावमतिक्रामतः । एवं नमस्कारोऽपि तदन्तर्गतत्वात्, श्रेणिकादेः सन्नपि क्षायोपशमिके एव भावे भवति नेतरयोरिति * नमस्कारश्रीतिलकाचार्य- ।।८९९-९००।। भागद्वारमाह नियुक्तिः। लघुवृत्तिः ___ जीवाणंऽणंतभागो, पडिबन्नो सेसगा अणंतगुणा । वत्थु चरहंताई, पंच भवे तेसिमो हेऊ ।।१०१।। प्ररूपणा * जीवानामनन्तभागो नमस्कारस्य प्रतिपन्नपूर्वः । शेषा अप्रतिपन्ना अनन्तगुणाः । अल्पबहुत्वं पीठिकायां मतिज्ञानविचारे इव । वस्तु : द्वारे नवपद चाहदादि नमस्काराह पञ्चसङ्ख्यं भवेत् । तेषामहत्त्वेऽयं वक्ष्यमाणो हेतुः ।।९०१।। पञ्चविधप्ररूपणामाह - * प्ररूपणापञ्चविध प्ररूपणा । ५१२ आरोवणा य भयणा, पुच्छण तह दायणा य निजवणा । नमुक्कारऽनमुक्कारे, नोआइजुए य नवहा वा ।।९०२।। गाथा-९०१* आरोपणा ।। भजना ।२। पृच्छा ।३। दर्शना ।४। निर्यापना ।५। तत्र किं जीव एव नमस्कारः नमस्कार एव वा जीव इत्यारोपणा ।* ९०२ अथ भजना-जीव एव नमस्कारः, अजीवाव्यवच्छिन्नः जीवस्तु नमस्कारोऽनमस्कारो वा स्यात् । अथ पृच्छा - किं स्वरूपो जीवो नमस्कारः? किं रूपश्चानमस्कारः ? अथ दर्शना-उत्तरम्, नमस्कारपरिणामपरिणतो जीवो नमस्कारः नाऽपरिणत इति च ! 'निर्यापना'-- ५१२ * निगमनं उत्तरार्द्ध । चतुर्द्धा प्ररूपणाः - नमस्कारः ।। अनमस्कारः ।२। 'नो आदियुक्तश्च 'नोनमस्कारः ।३। नोऽनमस्कारः ।४।* १. 'अवधिज्ञानविचारे-' ल । [८]
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy