________________
आवश्यक- क्षायोपशमिके नमस्कारः । यथेह श्रेणिकादीनां क्षायिकसम्यक्त्वचारित्रवतां उपशमश्रेणिप्रतिपन्नानां च विद्यमाने अपि मतिश्रुते न* आ.नि. नियुक्तिः *क्षायोपशमभावमतिक्रामतः । एवं नमस्कारोऽपि तदन्तर्गतत्वात्, श्रेणिकादेः सन्नपि क्षायोपशमिके एव भावे भवति नेतरयोरिति * नमस्कारश्रीतिलकाचार्य- ।।८९९-९००।। भागद्वारमाह
नियुक्तिः। लघुवृत्तिः ___ जीवाणंऽणंतभागो, पडिबन्नो सेसगा अणंतगुणा । वत्थु चरहंताई, पंच भवे तेसिमो हेऊ ।।१०१।।
प्ररूपणा * जीवानामनन्तभागो नमस्कारस्य प्रतिपन्नपूर्वः । शेषा अप्रतिपन्ना अनन्तगुणाः । अल्पबहुत्वं पीठिकायां मतिज्ञानविचारे इव । वस्तु :
द्वारे नवपद चाहदादि नमस्काराह पञ्चसङ्ख्यं भवेत् । तेषामहत्त्वेऽयं वक्ष्यमाणो हेतुः ।।९०१।। पञ्चविधप्ररूपणामाह -
* प्ररूपणापञ्चविध
प्ररूपणा । ५१२ आरोवणा य भयणा, पुच्छण तह दायणा य निजवणा । नमुक्कारऽनमुक्कारे, नोआइजुए य नवहा वा ।।९०२।।
गाथा-९०१* आरोपणा ।। भजना ।२। पृच्छा ।३। दर्शना ।४। निर्यापना ।५। तत्र किं जीव एव नमस्कारः नमस्कार एव वा जीव इत्यारोपणा ।*
९०२ अथ भजना-जीव एव नमस्कारः, अजीवाव्यवच्छिन्नः जीवस्तु नमस्कारोऽनमस्कारो वा स्यात् । अथ पृच्छा - किं स्वरूपो जीवो नमस्कारः? किं रूपश्चानमस्कारः ? अथ दर्शना-उत्तरम्, नमस्कारपरिणामपरिणतो जीवो नमस्कारः नाऽपरिणत इति च ! 'निर्यापना'--
५१२ * निगमनं उत्तरार्द्ध । चतुर्द्धा प्ररूपणाः - नमस्कारः ।। अनमस्कारः ।२। 'नो आदियुक्तश्च 'नोनमस्कारः ।३। नोऽनमस्कारः ।४।* १. 'अवधिज्ञानविचारे-' ल ।
[८]