________________
आवश्यक
निर्युक्तिः श्रीतिलकाचार्य- * लघुवृत्तिः
५११
द्रव्यप्रमाणादीन्यपि द्वाराणि वृत्तिकृता भावितानि । निर्युक्तिकृता तु नोक्तानि ।।८९५-८९६-८९७ ।। ततोऽत्र नियुक्तिकारोऽग्रेतनगाथया द्रव्यप्रमाणं क्षेत्रं स्पर्शना चेति द्वारत्रयमाह -
पलियासंखिज्जइमो, पडिवन्नो हुज्ज खित्तलोगस्स । सत्तसु चउदसभागेसु, हुज्ज फुसणावि एमेव ।।८९८ ।। सूक्ष्मक्षेत्रपल्योपमाऽसङ्घयेयतमे भागे यावन्तः प्रदेशा एतावन्तो नमस्कारस्य पूर्वप्रतिपन्नाः सन्ति । ऊर्ध्वं क्षेत्रलोकस्य सप्तसु * चतुर्दशभागेषु । अधः पञ्चस्वित्यनुक्तमपि ज्ञेयम् । 'हुज्ज फुसणावि एमेव' नमस्कारवन्तः । 'एवमेव' एतावत्क्षेत्रं स्पृशन्तीत्यर्थः ।।८९८ ।। २ अथ कालद्वारमाह -
एगं पडु हिट्ठा, तहेव नाणाजियाण सव्वद्धा ।
एक जीवं प्रतीत्य 'हिट्ठा' अधस्तात् षट्पदप्ररूपणायामिव नमस्कारस्य कालमानम् । नानाजीवान् प्रतीत्य तथैव प्राग्वत् सर्वाद्धासर्वकालम् । अन्तरमाह -
अन्तर पडुचमेगं, जहनमंतोमुहुत्तं तु ।।८९९ ।।
उक्कोसेणं चेयं, अद्धापरियट्टओ उ देसूणो । नाणाजीवे नत्थि य, भावे य भवे खओवसमे ।। ९०० ।।
एकं जीवं प्रतीत्यान्तरं जघन्यमन्तर्मुहूर्तः, उत्कर्षेण चैतत् अद्धापरावर्त्तो देशोनः । नानाजीवान्प्रतीत्य नास्त्यन्तरं नमस्कारस्य । भावे
******
आ.नि.
नमस्कार
निर्युक्तिः ।
प्ररूपणा
द्वारे नवपद
प्ररूपणा । गाथा-८९८९००
५११
[७]