________________
आवश्यक- २ । जीवेषु-साधुषु । ३ । अजीवेषु-प्रतिमासु । ४ । जीवे अजीवे च युगपत्-साधौ प्रतिमायां च । ५ । जीवेऽजीवेषु च युगपत्-साधौ - आ.नि. नियुक्तिः
* प्रतिमासु च । ६ । जीवेष्वजीवे च युगपत्-साधुषु प्रतिमायां च । ७ । जीवेष्वजीवेषु युगपत्-साधुषु प्रतिमासु च । ८ । एतान्यष्टौ स्थानानि नमस्कार-*॥८९३ ।। कियञ्चिरमिति द्वारमाह -
नियुक्तिः । लघुवृत्तिः
प्ररूपणाउवओग पडुनंतो-मुहुत्त लद्धीइ होइ उ जहन्नो । उक्कोसठिई छावट्ठि-सागराऽरिहाइ पंचविहो ।।८९४ ।।
द्वारे नवपदउपयोगं प्रतीत्यान्तर्मुहूर्त्तम्, जघन्यत उत्कृष्टतश्च नमस्कारः । 'लब्धेश्च' क्षयोपशमजाया एकजीवापेक्षया जघन्येनान्तर्मुहूर्तमेव नमस्कारः ।
प्ररूपणा । * उत्कृष्टतस्तु षट्षष्टिसागरोपमानि । सर्वजीवापेक्षया तु सर्वकालं नमस्कारः । कतिविधद्वारार्थो गाथांशः । 'अरिहाइ पंचविहोगाथा-८९४५१०
अर्हत्सिद्धाचार्योपा-ध्यायसर्वसाधुभ्यः पञ्चभ्यो नम इति पञ्चविधः ।।८९४ ।। सम्प्रति नवपदप्ररूपणामाह -
संतपयपरूवर्णया, दव्वपाणं च खित्त फुसणा य । कालो य अंतरं भाग, भाव अप्पाबहुंचेव ।।८९५ ।। द्वारगाथा] * संतपयं पडिवन्ने, पडिवजंते य मग्गणं गईसुं । इंदिय काए' जोए वेए य कसाय लेसासु ।।८९६ ।।
५१० सम्मत्त नाण'दंसण, संजय उवओगओ" य आहारे ।भासग परित्त पजत्त" सुहुम सन्नी य भव" चरिमे ।।८९७।।* इति गाथात्रयं पीठिकायां मतिज्ञानविचारे व्याख्यातं तथैव ज्ञेयम्, केवलं मतिज्ञानशब्दस्थाने नमस्कारशब्द उच्चारणीयः । तथा पीठिकायां ।