SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ आवश्यक सम्यग्दृष्टिरुपयुक्त यं कुर्यात्स भावनमस्कारः । नैपातिकं पदं 'नम' इति । अस्य पदस्यार्थः पदार्थः द्रव्यभावसङ्कोचनम् । द्रव्यसङ्कोचनंनिर्युक्तिः * करशिरः पादादिसङ्कोचः । भावसङ्कोचनं मनस एकाग्रता । द्रव्यसङ्कोचः पालकस्य, भावसङ्कोचोऽनुत्तरदेवानाम्, उभयसङ्कोचः शम्बस्य, श्रीतिलकाचार्य- * उभयाभावः शून्यः ।।८९० ।। प्ररूपणामाह - लघुवृत्तिः ५०९ दुविहा परूवणा छप्पया य, नवहा य छप्पया इणमो । किं' कस्से कण व, कहिं कियचिरं कयविहो व भवे ।। ८९१ ।। चशब्दात् पञ्चधाऽपि । किम्, कस्य, केन वा क्व वा, कियचिरम्, कतिविधो वा भवेत् नमस्कारः ॥ ८९१ ।। आद्यद्वारमाह - किं जीवो तप्परिणओ, पुव्वपडिवत्रओ उ जीवाणं । जीवस्स व जीवाण व पडुन पडिवज्खमाणं तु ।।८९२ ।। किमिति को नमस्कारः ? तत्परिणतः नमस्कारपरिणतो जीवो नमस्कारः । द्वितीयद्वारं- 'पूर्वप्रतिपन्नस्तु जीवानां' बहुभिर्जीवैः पूर्वप्रतिपन्न नमस्कारः ततो बहुवचनम्, 'जीवानां तेषां सम्बन्धी नमस्कारः । 'प्रतिपद्यमानं' नमस्कारं पठन्तं प्रतीत्य जीवस्य जीवानां वा सहि कदाचिदेकः कदाचिद्बहवो वा स्युः ।।८९२ । । केनेति द्वारमाह - नाणावरणिज्जस्स य, दंसणमोहस्स य खओवसमे । जीवमजीवे अट्ठसु, भंगेसु य होइ सव्वत्थ ।।८९३ ।। ज्ञानावरणीयस्य सामान्योक्तावपि मतिश्रुतज्ञानावरणयोर्ज्ञेयम् चकारात् मतिश्रुताज्ञानयोश्च दर्शनमोहस्य क्षयोपशमे सति साधुना नमस्कारः साध्यते । कस्मिन्नितिद्वारं जीवाजीवादिष्वष्टसु भङ्गेषु सर्वत्र नमस्कारः । तद्यथा जीवे जीवति जिने । १। अजीवे प्रतिमायां । आ.नि. नमस्कार * निर्युक्तिः । * द्वारे षट्पद प्ररूपणा प्ररूपणा । गाथा-८९१ ८९३ ५०९ [५]
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy