SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ आवश्यक तुमए समगं आमंति, निग्गओ भिक्खमाइलक्खेणं । नासइ भिक्खुगमाइसु, छोढूण तओवि हु पलाए ॥७६ । आ.नि. निर्युक्तिः वृषभाः कापालिकसरजस्कत्रैवर्णिकादिलिङ्गं गृहीत्वा तमपि तद्वेषं विधायाऽऽदाय गच्छान्निर्गच्छन्ति । इदं च ब्रुवते 'भिन्नकथातः भ्रष्टानां * प्रतिक्रमणाश्रीतिलकाचार्य- * घटते भवान्, परतीर्थी त्वं व्रजेति । तेनापि त्वया सहाहं निर्गतोऽस्मि क्व यामीत्युक्ते, कापालिकादिषूत्तीर्य ततो भिक्षादिलक्षेण निर्गत्य लघुवृत्तिः तन्मध्ये तं क्षिप्त्वा पलायते । उक्ता नपुंसकविसर्जना ।।७५-७६ ।। जडवक्तव्यतामाह - ध्ययनम् सूत्रव्याख्या तिविहो य होइ जडो, भाससरीरे य करणजडो य । भासाजड्डो तिविहो, जलमम्मणएलमूओ य ॥७७॥ * पारिष्ठापनिकानिर्युक्तिः । पञ्चेन्द्रिय परिष्ठापना सचित्तसंयतः ८२० पदत्रयं स्पष्टम् । नवरं 'जड्डो' जाड्यवान् । 'जलमम्मणएलमूओ' जलमूको यथाजले मग्नो भाषमाणो बुडबुडारवं करोति, न किमप्यवबुध्यते । स जलजड्डो जलमूकः । एडको यथा बुब्बुयइ स एलमूकः । मम्मणो यस्य वाक् स्खलति । स कदाचित् प्रव्राज्यते मेधावीति कृत्वा जलमूकैडमूकौ न प्रव्राज्यौ किं कारणम् ? ।। ७७ ।। यतः - दंसणनाणचरित्ते, तवेसु समिईसु करणजोगेसु । उवइट्टंपि न गिन्हइ, जलमूओ एलमूओ य ॥७८॥ नाणायट्ठा दिक्खा, भासाजड्डो अपचलो तस्स । सो य बहिरो य नियमा, गाहण उड्डाह अहिगरणं ॥ ७९ ॥ १. 'जड्डे' प, प ल छ ख । इह ज्ञानाद्यर्थ दीक्षा दीयते, भाषाजङ्घः तस्य ज्ञानाद्यर्थस्याऽप्रत्यलः, यतः एडमूको नियमाद्वधिरो जलमूकस्य इति व्याख्याऽन्यत्र । ******** ज्ञानादिग्राहणे उड्डाहाधिकरणे स्तः *************** जडः । गाथा - १२७१ ८२० [३१६]
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy