SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ नियुक्तिः गाथात्रय आवश्यक- जे सुत्तगुणा वुत्ता, तविवरीयाणि गाहए पुट्विं । निच्छित्रकारणाई, सा चेव विगिचणा जयणा ।७२। आ.नि. * गाथात्रयं सूत्रसिद्धम् । नवरं छलितकथा वञ्चनाकथा । 'निच्छिन्नकारणाई' कार्यकारणभावरहितानि असम्बद्धानीत्यर्थः । सा चेयं प्रतिक्रमणाश्रीतिलकाचार्य-* यतना ।।७०-७२।। ___ध्ययनम् सूत्रव्याख्या लघुवृत्तिः नायंमि अन्नदेसे, अन्ने उ भणंति सिरिघराहरणं । बहुसयणो व न सक्कइ, विगिंचिउं तत्थिमा जयणा ।।७३।। पारिष्ठापरनिकानायंमि 'अन्नदेसे' अन्यदेशे गत्वा त्यजनम् । अन्ने उ भणंति सिरिघराहरणम्, तच्चेदं - राजन् । युष्माकं श्रीगृहे यश्चष्कति तस्य भवन्तः * नियुक्तिः । किं कुर्वन्ति । राजा प्राह - तं निःका[ष्काशनादिदण्डेन दण्डयामः । तमुस्माकमप्यसौ ज्ञानादित्रयलक्षणं श्रीगृहं विनाशयतीति वयं * पञ्चेन्द्रियत्यजामः । इत्येवं श्रीगृहोदाहरणं कथयित्वा त्यजेत् । अथ बहुस्वजनो राजवल्लभो वा त्यक्तुं न शक्यते तत्रेयं यतना ।।७३।। परिष्ठापना कावालिए सरक्खे, तव्वन्नियवसभलिंगरूवेणं । वड्डवगे पव्वइए, कायव्व विहीइ वोसिरणं ।७४।। सचित्तसंयतः क्लीबः । 'वड्डवगे पव्वइए' नरेन्द्रकुलजादौ नपुंसके प्रव्रजिते विधिना व्युत्सर्जनं कर्तव्यम् ।।७४ ।। स चाऽयं विधिः - गाथा-१२७१ निववल्लहबहुपक्खंमि, वावि तरुणवसभा इमं बिंति । भिन्नकहाओ भट्ठाण, घडइ इह वञ्च परतित्थी ।७५। ८१९ १. 'त्यज्यते' ख ल प ।. अन्यत्र त्वियं व्याख्या - निच्छिण्णेत्यादि समाप्तकारणानां यतीनां विगलने(त्याजने)ऽसावेवोक्ता वक्ष्यमाणा च यतना । * 'कापालिको' भरटकः, * * 'सरजस्को' योगी, 'तत्त्वज्ञो' बोद्धस्तत्र 'वृषभो' गीतार्थः कापालिकादिलिङ्गारूपेण तमपि तद्वेषं लात्वा निर्याति । दूरे गत्वा बहुस्वजनं क्लीबं व्युत्सृजति । [३१५] ८१९
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy