________________
आवश्यक- वेरग्गकहा विसयाण य, निंदणा उट्ठनिसीयणे गुत्ता । चुक्कखलिए य बहुसो, सरोसमिव तजए तरुणा ।६६ ।
आ.नि. नियुक्तिः धम्मकहा पाढंति व, कयकजा वा से धम्ममक्खंति । मा हण परंपि लोग, अणुव्वया तुज्झ नो दिक्खा ।६७।
प्रतिक्रमणाश्रीतिलकाचार्य- धर्मकथाः पाठयन्ति वा 'मा हण परंपि लोगं' मा वधी: परमपि लोकम् । यद्येतावता न याति ।।६६-६७।। ततः -
ध्ययनम् संनि खरकम्मियाणं, पन्नवणा भेसयंति ते गाढं । इयरे वि पनविंती, जइ जाइ तउ भवे लट्ठ १६८। लघुवृत्तिः
सूत्रव्याख्या 'संज्ञिनः' स्वजनाः 'खरकर्मिका'स्तलारक्षास्तैर्भेषयित्वा निःसार्यते ।।६८ ।।
* पारिष्ठापनिका
नियुक्तिः। साहिज्ज नरिंदस्स व, एए पव्वाविऊणमुझंति । अन्नाए पडिसेहो, लिंगे सगिहीयलिंगुत्ति ।१९।। ८१८
पञ्चेन्द्रिय'अज्ञाते' राजकुले स यद्यज्ञातस्ततः प्रतिषेधः क्रियते । एष गृही न दीक्षितः । लिङ्गे दर्शिते स्वयं गृहीतलिङ्गोऽयम्, साधूनां
परिष्ठापना *कडिपट्टकशिखादेरभावात् ।।६९।। अथ स भणेत् -
सचित्तसंयतः अज्झाविओ मि एएहिं, चेव पडिसेहु किंचऽधीयं ते । छलियकहाई कड्डइ, कत्थ जई कत्थ छलियाई ७०।
क्लीबः। पुवावरसंजुत्तं, वेरग्गकरं सततमविरुद्धं । पोराणमद्धमागह-भासा निययं हवइ सुत्तं ।७१।
गाथा-१२७१ .'चक्क' प्रष्टं स्वलितं च तरुणाः सरोषमिव तर्जयन्ति विपरिणामाय । * अणुव्रतानि तव योग्यानि, न दीक्षा । • 'एतेः पदेरेवाण्यापितोऽहम्' इति वक्ति
८१८ ततोऽन्यमतग्रन्थमस्माभिर्माणित इति निषेधः, किं वाऽधीतं त्वया ? तत्राऽस्य 'छलितकथादे' विरुद्धकथादेः पठितत्वात् तत्कर्षणे उच्यते-क्य यतिः ? क्व च छलितादिः ? ।* 'सतन्त्र' - सविस्तरं । 'पुराण'-चिरन्तनम् । ० 'नियतं'- नितरां यतं बद्धम् । - सूत्र - जेनसूत्रम् ।
[३१४]