________________
K************
लघुवृत्तिः
आवश्यक- अनिच्छायां कार्ये च दीक्षितस्य क्लीबस्यैष विधिः -
आ.नि. नियुक्तिः कडिपट्टए य सिहली, कत्तरिया भड लोय पाढे य । धम्मकहसन्निराउल, ववहारविगिचणं कुजा ।६१।
* प्रतिक्रमणाएतद्व्याख्या गाथाभिरेव - श्रीतिलकाचार्य
ध्ययनम्
सूत्रव्याख्या कडिपट्टो से कीरइ, पढम चिय तस्स पब्वयंतस्स । निच्छइ भणंति अन्ने, अम्ह वि पढम कओ आसि ।६२।
* पारिष्ठापनिकासिहली नाम सिहा, से धरिजए कत्तरीइ भडत्ति । मुंडिज्जइ व खुरेणं, अणिच्छलोओ वि कजेण ।६३।
नियुक्तिः । 'कत्तरीइ भड्डुत्ति' कर्तर्या भद्राकरणम् ।।६२-६३।।
पञ्चेन्द्रियपाढो य दुविह सिक्खा, गाहिजइ परमयाइ गहणंमि । आसेवणाइ न तहा, गाहिजइ चरणकरणाई ।६४ ।
परिष्ठापना 'गहणंमि' ग्रहणशिक्षायाम् ।।६४।।
सचित्तसंयतः वीयारगोयरे थेर-संजुओ रत्तिं दूरि तरुणाणं । गाहेह ममंपि तओ, थेरा गाहंति जत्तेण ।६५।
क्लीबः।
गाथा-१२७१ * 'वीचारे' बहिर्भूमिगमने 'गोचरे' विचरणक्रियायाम् ।।५।।
.कट्यां पट्टोऽस्य बध्यते, सिहली नाम शिखोच्यते सा तस्य प्रियते, अनिच्छतः कर्तर्या केशछेदः । अनिच्छति लोचोऽपि क्रियते कार्य सति । 'पाठो' - पाठो द्विविधः ग्रहणशिक्षाऽऽसेवन * * शिक्षा च । ग्रहणशिक्षायां परमतानि ग्राह्यतेऽनिच्छति स्वमतोक्तानि परमतानि, तथाऽप्यनिच्छति विपरीताः स्वसमया आलापकाः पाठ्याः । तथाऽऽसेवनायां चरणकरणानि न ग्राह्यते । [३१३]
* पूर्वोक्ते करणे तस्मिन्ननिच्छत्यन्ये भणन्त्यस्माकमपीत्यादि । + मुण्डनम् । - रात्री तु तरुणानां दूरे स्थाप्यते ।
८१७
*
準準準準準樂華華華華華華
XXX