________________
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
८१६
असिवे ओमोअरिए, रायदुढे भए व आगाढे । गेलन उत्तमढे, नाणे तह दंसणचरित्ते ।५५।
आ.नि. एतद्गाथार्थो गाथाभिरेव व्याख्यायते -
प्रतिक्रमणारायदुट्ठभएसं, ताणट्ठ निवस्स वावि गहणट्ठा । विज्जो व सयंतस्स व, तप्पिस्सइ वा गिलाणस्स ।५६।
ध्ययनम् राजद्विष्टे - राज्ञि द्वेषिणि, भये वा प्रत्यनीकादेः त्राणार्थं नृपस्य वा ग्रहणार्थमावर्जनार्थं राजवल्लभो वैद्यो वा सत्क्लीबः, 'सयंतस्सव' शयानस्य * सूत्रव्याख्या वातादिभग्नशरीरस्य ग्लानस्य वा रोगातस्य 'तप्पिस्सइ' उपकरिष्यति ।।५६।।
पारिष्ठापगुरुणो वा अप्पणो वा, नाणाई गिण्हमाणतप्पिहई । अचरणदेसाईए, तप्पे ओमासिवेहिं वा ।५७।।
निकानियुक्तिः।
पञ्चेन्द्रिय'अचरणदेसाईए' चरणदेशोऽतीतो येषां ते तथा श्रावकाः, न चरणदेशातीता अचरणदेशातीताश्चारित्रिणस्तेषां 'तप्पे' उपकरिष्यति
परिष्ठापना अवमोदर्याशिवेषु ।।५७।।
सचित्तसंयतः। एएहिं कारणेहिं, आगाढेहिं तु जो उ पव्वावे । पंडाई सोलसगं, कए उ कजे विगिचिजा ।५८।।
गाथा-१२७१ दुविहो उ जाणगोऽजा-णगो उ सो जाणगो उ जो जाणे । जह साहूण न कप्पइ, पञ्चावेउं नपुंसत्ति ।५९। अजाणगो न जाणे, पनवणा कीरइ दुविहंपि । जइ इच्छंति न दिक्खा, अणिच्छ कजे य एस विही ।६०॥
८१६ •दीक्षणीयं क्लीबं द्विघा जमज्ञं च, तत्र यो वेत्ति साधूनां क्लीबं दीक्षितुं न कल्पते' इति स ज्ञः । * पूर्वोक्तं न जानाति सोऽज्ञः । द्वयोर्दीक्षाये आगतयोर्वा दीक्षा न स्यादिति प्रज्ञापना
[३१२] क्रियते यदि द्वावपि दीक्षानिषेधमिच्छतस्तदा न दीक्षा, नेच्छतोः पूर्वोक्ते (राजदिष्टे... आदि) कार्य जाते चेष विधिः ।