________________
आवश्यक- अथ शरीरजड्डः - नियुक्तिः तिविहो सरीरजहो, पंथे भिक्खे व होइ वंदणाए । एएहिं कारणेहि, जडस्स न कप्पए दिक्खा ।८०। श्रीतिलकाचार्य- अद्धाणे पलिमंथो, भिक्खायरियाए य अपरिहत्थो य । दोसा सरीरजड्डे, गच्छे पुण सो अणुनाओ ।८१। लघुवृत्तिः उदुस्सासो अपरि-कमो य अलहुत्तअग्गिअहिउदए । जडुस्स य आगाढे, गेलनऽसमाहिमरणं च ।८२।
सेएण कक्खमाई, कुच्छण धुवणप्पलावणे पाणा । नत्थि गलओ य चोरो, निंदियमुंडापवाओ य ।८३।
अथ करणजड्डो - ८२१
इरियासमिई भासे-सणा य आयाणसमिईगुत्तीसु । नवि ठाइ चरणकरणे, कम्मदएणं करणजड्डो ।८४ । करणजड्डो इन्द्रियचपल: ।।८४।।। एसो वि न दिक्खिजइ, उस्सग्गेण अहव दिक्खिओ हुज्जा । कारणगएण केणवि, तत्थ विहिं उवरि वुच्छामि ।८५। गाथाचतुष्कं सूत्रसिद्धम् [?] ।
.पलिमन्थः - बेलातिक्रमः । * अपरिहस्तः - जलकत्वेनाऽशीघ्रकारित्वाददक्षो मूर्खः, चशब्दात् तृतीयं वन्दनादावशक्तः । - ज्ञानादो कारणेऽनुज्ञातः ।-'उनुस्सासो'...जङ्कः * * स्तोकेऽपि कार्य कृत उच्चोच्छ्वासः स्यात् । - अपराक्रमः अक्षमः । * ग्लानत्वे सत्युत्थानादो अग्नी अहो उदके च पलायितुमक्षमः । आगाढग्लानत्वेऽसमाधिमरणं च । ० कक्षादीनां * *स्वेदेन कोथनं तदाउम्भसा धावने प्राणा उत्प्लाव्यन्ते । + 'निन्दितमुण्डा एते इति अपवादः - 'ओदनार्थमेव मुण्डिता' इति जनो वक्ति ।
आ.नि. प्रतिक्रमणा
ध्ययनम् सूत्रव्याख्या पारिष्ठापनिका नियुक्तिः । पञ्चेन्द्रियपरिष्ठापना। सचित्तसंयतः
जडः। गाथा-१२७१
८२१
**********
[३१७]